aṇḍakoṣaḥ
See also
aṇḍakoṣa.
Śabdakalpadruma
☞
vol. 1,
p. 25.
aṇḍakoṣaḥ , puṃ, (aṇḍasya muṣkasya koṣaḥ, ṣaṣṭhītat-
puruṣaḥ .) svanāmakhyātaśarīrāvayavaviśeṣaḥ . tatpa-
ryyāyaḥ . muṣkaḥ 2 vṛṣaṇaḥ 3 . ityamaraḥ .. aṇḍaṃ 4
pelaṃ 5 aṇḍakaḥ 6 . iti hemacandraḥ .. vījapeśikā
7 . iti rājanirghaṇṭaḥ .. sīmā 8 . iti jaṭādharaḥ ..
phalakoṣakaḥ 9 . iti trikāṇḍaśeṣaḥ .. phalaṃ 10 .
iti rāmāyaṇaṃ .. koṣakoṣakamuṣkāṇḍavṛṣaṇā aṇḍa-
koṣakaḥ . sīmā ca pelasīmānau phalamityapi
kutracit .. iti śabdaratnāvalī ..