• Home
  • Sanskrit
  • About
  • aṇḍakoṣaḥ

    See also aṇḍakoṣa.


    Śabdakalpadruma

    vol. 1, p. 25.
    aṇḍakoṣaḥ , puṃ, (aṇḍasya muṣkasya koṣaḥ, ṣaṣṭhītat-
    puruṣaḥ .) svanāmakhyātaśarīrāvayavaviśeṣaḥ . tatpa-
    ryyāyaḥ . muṣkaḥ 2 vṛṣaṇaḥ 3 . ityamaraḥ .. aṇḍaṃ 4
    pelaṃ 5 aṇḍakaḥ 6 . iti hemacandraḥ .. vījapeśikā
    7 . iti rājanirghaṇṭaḥ .. sīmā 8 . iti jaṭādharaḥ ..
    phalakoṣakaḥ 9 . iti trikāṇḍaśeṣaḥ .. phalaṃ 10 .
    iti rāmāyaṇaṃ .. koṣakoṣakamuṣkāṇḍavṛṣaṇā aṇḍa-
    koṣakaḥ . sīmā ca pelasīmānau phalamityapi
    kutracit .. iti śabdaratnāvalī ..