aṇḍajaḥ
See also
aṇḍaja.
Śabdakalpadruma
☞
vol. 1,
p. 25.
aṇḍajaḥ , puṃ, (aṇḍe jāyate aṇḍa + jan + karttari, ḍa
upapadasamāsaḥ) pakṣī . sarpaḥ . matsyaḥ . kṛkalāsaḥ .
iti viśvamedinyau .. aṇḍajātamātre tri .
ityamaraḥ ..
(“aṇḍajāḥ pakṣiṇaḥ sarpā nakrā matsyāśca kacchapāḥ .
yāni caivaṃprakārāṇi sthalajānyaudakāni ca” ..
iti manuḥ .)