aṇḍaṃ
See also
aṃḍaḥ,
aṇḍa,
aṇḍam,
aṇḍaḥ.
Śabdakalpadruma
☞
vol. 1,
p. 25.
aṇḍaṃ , klī, (am saṃyoge bhāve kvip amaṃ saṃyogaṃ
ḍayante gacchantyanena am + ḍī + karaṇe ḍaḥ .
puṃso'vayavabhede muṣke, pakṣiḍimbe . “tadaṇḍamabhava-
ddhaimaṃ sahasrāṃśusamapramamiti” manuḥ .) pakṣyādi-
prādurbhāvakakoṣaḥ . aṇḍā . ḍim . iti bhāṣā .
tatparyyāyaḥ . peśī 2 koṣaḥ 3 . ityamaraḥ .. peśiḥ
4 kośaḥ 5 peśīkoṣaḥ 6 . iti taṭṭīkā ..
ḍimbaḥ 7 . iti medinī .. matsyapakṣikūrmmāṇḍānāṃ
guṇāḥ, —
(“nātisnigdhāni vṛṣyāṇi svādupākarasāni ca .
vātaghnānyatiśukrāṇi gurūṇyaṇḍāni pakṣiṇām” ..
iti vaidyake ..)
svādutvaṃ . kaṭupākitvaṃ . ruciśukrakāritvaṃ . vāta-
śleṣmanāśitvañca . iti rājavallabhaḥ .. muṣkaḥ .
vīryyaṃ . iti viśvaḥ .. mṛganāmiḥ . iti kecit ..