• Home
  • Sanskrit
  • About
  • aṇḍaṃ

    See also aṃḍaḥ, aṇḍa, aṇḍam, aṇḍaḥ.


    Śabdakalpadruma

    vol. 1, p. 25.
    aṇḍaṃ , klī, (am saṃyoge bhāve kvip amaṃ saṃyogaṃ
    ḍayante gacchantyanena am + ḍī + karaṇe ḍaḥ .
    puṃso'vayavabhede muṣke, pakṣiḍimbe . tadaṇḍamabhava-
    ddhaimaṃ sahasrāṃśusamapramamiti manuḥ .) pakṣyādi-
    prādurbhāvakakoṣaḥ . aṇḍā . ḍim . iti bhāṣā .
    tatparyyāyaḥ . peśī 2 koṣaḥ 3 . ityamaraḥ .. peśiḥ
    4 kośaḥ 5 peśīkoṣaḥ 6 . iti taṭṭīkā ..
    ḍimbaḥ 7 . iti medinī .. matsyapakṣikūrmmāṇḍānāṃ
    guṇāḥ,
    (nātisnigdhāni vṛṣyāṇi svādupākarasāni ca .
    vātaghnānyatiśukrāṇi gurūṇyaṇḍāni pakṣiṇām ..
    iti vaidyake ..)
    svādutvaṃ . kaṭupākitvaṃ . ruciśukrakāritvaṃ . vāta-
    śleṣmanāśitvañca . iti rājavallabhaḥ .. muṣkaḥ .
    vīryyaṃ . iti viśvaḥ .. mṛganāmiḥ . iti kecit ..