• Home
  • Sanskrit
  • About
  • aṇīmāṇḍavya


    Goldstücker Sanskrit-English Dictionary

    p. 30, col. 2.
    aṇīmāṇḍavya Tatpur. m. (-vyaḥ) The name of a Ṛṣi or Saint.

    E. aṇī, a pin, and māṇḍavya; according to the comm., aṇī

    would be in this word a qualification of the proper name

    māṇḍavya; from his being impaled on a śūla or aṇī.

    Monier-Williams Sanskrit-English Dictionary (2nd ed.)

    p. 11, col. 3.
    aṇī-māṇḍavya m. N. of a Brāhman ascetic (said to have been impaled on an aṇi or point of a stake), MBh.

    Stchoupak Dictionnaire Sanscrit-Français

    p. 9, col. 2.
    aṇīmāṇḍavya- m. n. d'un Ṛṣi.

    Böhtlingk and Roth Grosses Petersburger Wörterbuch

    vol. 1, p. 84.
    aṇīmāṇḍavya (aṇī + māṇḍavya) m. N. pr. eines Ṛṣi MBH. 1, 2422. 4329. 2, 107; vgl. Ind. St. II, 105.

    Böhtlingk Sanskrit-Wörterbuch in kürzerer Fassung

    vol. 1, p. 18, col. 3.
    aṇīmāṇḍavya m. N.pr. eines Ṛṣi.

    Vācaspatyam

    p. 96, col. 1.
    aṇīmāṇḍavya pu0 aṇī śūlāgraṃ taccihnitaḥ māṇḍavyaḥ .
    tannāmake munibhede . tasya tatprotatvakathā bhāra0 ā0 pa0 .
    babhūva brāhmaṇaḥ kaścinmāṇḍavya iti viśrutaḥ . dhṛtimān
    sarvvadharmmajñaḥ satye tapasi ca sthitaḥ .. sa āśramapadadvāri
    vṛkṣamūle mahātapāḥ . ūrddhvabāhurmmahāyogī tasthau mauna-
    bratānvitaḥ .. tasya kālena mahatā tasmiṃstapasi varttataḥ .
    tamāśramapadaṃ prāprā dasyavo loptrahāriṇaḥ .. anusāryya-
    māṇā bahubhī rakṣibhirbharatarṣabha! . te tasyāvasathe loptraṃ
    dasyavaḥ kurusattama! . nidhāya ca bhayāllīnāstatraivānāgate
    bale .. teṣu līneṣvatho śīghraṃ tatastadrakṣiṇāṃ balam .
    ājagāma tato'paśyaṃstamṛṣiṃ taskarānugāḥ . tamapṛcchaṃ
    svato rājaṃstathāvṛttaṃ tapodhanam . katamena pathā yātā
    dasyavo dvijasattama! . tena gacchāmahe brahman! pathā śīghrataraṃ
    vayam .. tathā tu rakṣiṇāṃ teṣāṃ bruvatāṃ sa tapodhanaḥ . na
    kiñcidvacanaṃ rājannabravīt sādhvasādhu vā .. tataste rāja-
    puruṣā vicinvānāstamāśramam . dadṛśustatra līnāstāṃścaurāṃ
    staddravyameva ca .. tataḥ śaṅkā samabhavadrakṣiṇāṃ taṃ muniṃ prati .
    saṃyamyainaṃ tato rājñe dasyūṃścaiva nyavedayan .. taṃ rājā saha
    taiścaurairanvaśādbadhyatāmiti . sa rakṣibhistairajñātaḥ śūle
    proto mahāyaśāḥ .. tataste śūla āropya taṃ muniṃ rakṣiṇa
    stadā . pratijagmurmahīpālaṃ dhanānyādāya tānyatha ..
    śūlasthaḥ sa tu dharmmātmā kālena mahatā tataḥ . nirāhāro
    'pi viprarṣirmmaraṇaṃ nābhyapadyata . dhārayāmāsa ca prāṇā-
    nṛṣīṃśca samupānayat .. śūlāgre tapyamānena tapastena mahā-
    tmanā . santāpaṃ paramaṃ jagmurmmunayastapasānvitāḥ .. te
    rātrau śakunā bhūtvā sannipatya tu bhārata! . darśayanto
    yathāśakti tamapṛcchan dvijottamam .. śrotumicchāmahe
    brahman! kiṃ pāpaṃ kṛtavānasi . yeneha samanuprāptaṃ śūle
    duḥkhabhayaṃ mahat .. vaiśampāyana uvāca . tataḥ sa muni-
    śārdūlastānuvāca tapodhanān . doṣataḥ kaṃ gamiṣyāmi
    na hi me'nyo'parādhyati .. taṃ dṛṣṭvā rakṣiṇastatra tathā
    bahutithe'hani . nyavedayaṃstathā rājñe yathāvṛttaṃ narādhipa! ..
    śrutvā ca vacanaṃ teṣāṃ niścitya saha bandhubhiḥ . prasāda-
    yāmāsa tadā śūlasthamṛṣisattamam .. rājovāca . yanmayāpa-
    kṛtaṃ mohādajñānādṛṣisattama! . prasādaye tvāṃ tatrāhaṃ na me
    tvaṃ kroddhumarhasi .. evamuktastato rājñā prasādamakaronmuniḥ .
    kṛtaprasādaṃ rājā taṃ tataḥ samavatārayat .. avatāryya ca
    śūlāgrāttacchūlaṃ niścakarṣa ha . aśaknuvaṃśca niṣkraṣṭuṃ śūlaṃ
    mūle sa cicchide .. sa tathāntargatenaiva śūlena vyacaranmuniḥ .
    tenātitapasā lokān vijigye durlabhān paraiḥ . aṇī-
    māṇḍavya iti ca tato lokeṣu gīyate iti ..

    Index to the Names in the Mahābhārata

    p. 41, col. 1.
    Aṇīmāṇḍavya (a ṛṣi, cf. Māṇḍavya). § 11 (Parvas.):

    I, 2, 375 (Dharmasya nṛṣu saṃbhūtir Aṇīmāṇḍavya-śāpajā).

    —§ 80: I, 63, the ṛṣi Aṇīmāṇḍavya having been accused

    of theft, though innocent, and impaled, as a punishment for

    having in his childhood pierced a little fowl in a reed, cursed

    Dharma (for having killed a brahman, the most heinous of

    sins), saying that he should be born on earth in the Śūdra

    caste. Therefore Dharma was born as Vidura: I, 63, 2422.

    —§ 172 (Aṇīmāṇḍavyopākhyāna): I, 108, 4329 (4333).—

    § 264 (Sabhākriyāp.): II, 4α, 107 (among the ṛṣis who

    were present when Yudhiṣṭhira entered the palace).