aṇīmāṇḍavya
Goldstücker Sanskrit-English Dictionary
☞
p. 30, col. 2.
aṇīmāṇḍavya Tatpur. m. (
-vyaḥ) The name of a Ṛṣi or Saint.
E. aṇī, a pin, and māṇḍavya; according to the comm., aṇī
would be in this word a qualification of the proper name
māṇḍavya; from his being impaled on a śūla or aṇī.
Monier-Williams Sanskrit-English Dictionary (2nd ed.)
☞
p. 11, col. 3.
aṇī-māṇḍavya m.
N. of a
Brāhman ascetic (said to have been impaled on an
aṇi or point of a stake),
MBh.
Stchoupak Dictionnaire Sanscrit-Français
☞
p. 9, col. 2.
aṇīmāṇḍavya- m. n. d'un Ṛṣi.
Böhtlingk and Roth Grosses Petersburger Wörterbuch
☞
vol. 1,
p. 84.
aṇīmāṇḍavya (
aṇī + māṇḍavya) m. N. pr. eines Ṛṣi
MBH. 1, 2422. 4329. 2, 107; vgl.
Ind. St. II, 105.
Böhtlingk Sanskrit-Wörterbuch in kürzerer Fassung
☞
vol. 1,
p. 18, col. 3.
aṇīmāṇḍavya m.
N.pr. eines Ṛṣi.
Vācaspatyam
☞
p. 96, col. 1.
aṇīmāṇḍavya pu0 aṇī śūlāgraṃ taccihnitaḥ māṇḍavyaḥ .
tannāmake munibhede . tasya tatprotatvakathā bhāra0 ā0 pa0 .
“babhūva brāhmaṇaḥ kaścinmāṇḍavya iti viśrutaḥ . dhṛtimān
sarvvadharmmajñaḥ satye tapasi ca sthitaḥ .. sa āśramapadadvāri
vṛkṣamūle mahātapāḥ . ūrddhvabāhurmmahāyogī tasthau mauna-
bratānvitaḥ .. tasya kālena mahatā tasmiṃstapasi varttataḥ .
tamāśramapadaṃ prāprā dasyavo loptrahāriṇaḥ .. anusāryya-
māṇā bahubhī rakṣibhirbharatarṣabha! . te tasyāvasathe loptraṃ
dasyavaḥ kurusattama! . nidhāya ca bhayāllīnāstatraivānāgate
bale .. teṣu līneṣvatho śīghraṃ tatastadrakṣiṇāṃ balam .
ājagāma tato'paśyaṃstamṛṣiṃ taskarānugāḥ . tamapṛcchaṃ
svato rājaṃstathāvṛttaṃ tapodhanam . katamena pathā yātā
dasyavo dvijasattama! . tena gacchāmahe brahman! pathā śīghrataraṃ
vayam .. tathā tu rakṣiṇāṃ teṣāṃ bruvatāṃ sa tapodhanaḥ . na
kiñcidvacanaṃ rājannabravīt sādhvasādhu vā .. tataste rāja-
puruṣā vicinvānāstamāśramam . dadṛśustatra līnāstāṃścaurāṃ
staddravyameva ca .. tataḥ śaṅkā samabhavadrakṣiṇāṃ taṃ muniṃ prati .
saṃyamyainaṃ tato rājñe dasyūṃścaiva nyavedayan .. taṃ rājā saha
taiścaurairanvaśādbadhyatāmiti . sa rakṣibhistairajñātaḥ śūle
proto mahāyaśāḥ .. tataste śūla āropya taṃ muniṃ rakṣiṇa
stadā . pratijagmurmahīpālaṃ dhanānyādāya tānyatha ..
śūlasthaḥ sa tu dharmmātmā kālena mahatā tataḥ . nirāhāro
'pi viprarṣirmmaraṇaṃ nābhyapadyata . dhārayāmāsa ca prāṇā-
nṛṣīṃśca samupānayat .. śūlāgre tapyamānena tapastena mahā-
tmanā . santāpaṃ paramaṃ jagmurmmunayastapasānvitāḥ .. te
rātrau śakunā bhūtvā sannipatya tu bhārata! . darśayanto
yathāśakti tamapṛcchan dvijottamam .. śrotumicchāmahe
brahman! kiṃ pāpaṃ kṛtavānasi . yeneha samanuprāptaṃ śūle
duḥkhabhayaṃ mahat .. vaiśampāyana uvāca . tataḥ sa muni-
śārdūlastānuvāca tapodhanān . doṣataḥ kaṃ gamiṣyāmi
na hi me'nyo'parādhyati .. taṃ dṛṣṭvā rakṣiṇastatra tathā
bahutithe'hani . nyavedayaṃstathā rājñe yathāvṛttaṃ narādhipa! ..
śrutvā ca vacanaṃ teṣāṃ niścitya saha bandhubhiḥ . prasāda-
yāmāsa tadā śūlasthamṛṣisattamam .. rājovāca . yanmayāpa-
kṛtaṃ mohādajñānādṛṣisattama! . prasādaye tvāṃ tatrāhaṃ na me
tvaṃ kroddhumarhasi .. evamuktastato rājñā prasādamakaronmuniḥ .
kṛtaprasādaṃ rājā taṃ tataḥ samavatārayat .. avatāryya ca
śūlāgrāttacchūlaṃ niścakarṣa ha . aśaknuvaṃśca niṣkraṣṭuṃ śūlaṃ
mūle sa cicchide .. sa tathāntargatenaiva śūlena vyacaranmuniḥ .
tenātitapasā lokān vijigye durlabhān paraiḥ . aṇī-
māṇḍavya iti ca tato lokeṣu gīyate” iti ..
Index to the Names in the Mahābhārata
☞
p. 41, col. 1.
Aṇīmāṇḍavya (a ṛṣi, cf. Māṇḍavya). § 11 (Parvas.):
I, 2, 375 (Dharmasya nṛṣu saṃbhūtir Aṇīmāṇḍavya-śāpajā).
—§ 80: I, 63, the ṛṣi Aṇīmāṇḍavya having been accused
of theft, though innocent, and impaled, as a punishment for
having in his childhood pierced a little fowl in a reed, cursed
Dharma (for having killed a brahman, the most heinous of
sins), saying that he should be born on earth in the Śūdra
caste. Therefore Dharma was born as Vidura: I, 63, 2422.
—§ 172 (Aṇīmāṇḍavyopākhyāna): I, 108, 4329 (4333).—
§ 264 (Sabhākriyāp.): II, 4α, 107 (among the ṛṣis who
were present when Yudhiṣṭhira entered the palace).