aṅkyaḥ
See also
aṅkya.
Śabdakalpadruma
☞
vol. 1,
p. 13.
aṅkyaḥ , puṃ, (aṅkyate vādyate harītakyākṛtirvādya-
viśeṣaḥ yaḥ . aṅka + ṇyat .) harītakyākṛtimṛdaṅgaḥ .
pākhaoyāja iti bhāṣā . ityamaraḥ .. taduktaṃ, —
“sārddhatālatrayāyāmaścaturddaśāṅgulānanaḥ .
harītakyākṛtiryaḥ syādaṅkyo'ṅke sa hi vādyate ..
iti bharataḥ .. (aparādhiviśeṣāṇāṃ lalāṭādiṣu
rājñā aṅkanīyaḥ . manuḥ, —
“prāyaścittantu kurvvāṇāḥ sarvve varṇā yathoditaṃ .
nāṅkyā rājñā lalāṭe syurdāpyāstūttamasāhasaṃ” ..)