aṅkurakaḥ
See also
aṅkuraka.
Apte Enlarged Practical Sanskrit-English Dictionary
☞
vol. 1,
p. 23.
aṅkurakaḥ [aṅkyate tṛṇādinā saṃcīyate'sau; añc-ghurac tataḥ ka] An abode of birds, animals; a nest (of birds).
Śabdakalpadruma
☞
vol. 1,
p. 13.
aṅkurakaḥ , puṃ, (aṅkyate tṛṇādibhirnnirmmīyate'sau aṅka
+ urac tataḥ svārthe ka) nīḍaḥ . pakṣivāsasthānaṃ .
iti śabdabhālā ..