• Home
  • Sanskrit
  • About
  • aṅkuraḥ

    See also aṅkula, aṅkura.


    Apte Enlarged Practical Sanskrit-English Dictionary

    vol. 1, p. 23.
    aṅkuraḥ, aṅkuram [aṅk-ūrc Uṇ 1.38] A sprout, shoot, blade; darbhāṅkureṇa caraṇaḥ kṣataḥ Ś.2.12; 'a little bloomed flower;' sa nānākusumaiḥ kīrṇaḥ kapiḥ sāṅkurakorakaiḥ Rām 5.1.49. oft. in comp. in the sense of 'pointed', 'sharp' &c.; makaravaktradaṃṣṭrāṅkurāt Bh.2.4 pointed jaws; nṛsiṃhasya nakhāṅkurā iva K.4 pointed nails; kuraṇṭakavipāṇḍuraṃ dadhati dhāma dīpāṅkurāḥ Vb.4.1; pataṅgapavanavyāloladīpāṅkuracchāyācañcalam Bh. 3.68 unsteady like the pointed flame of a lamp; (fig). scion, offspring, progeny; anane kasyāpi kulāṅkureṇa Ś.7.19 sprout or child of some one; anvayāṅkuram Dk.6. -2 Water. -3 Blood. -4 A hair. -5 A tumour, swelling.

    Śabdakalpadruma

    vol. 1, p. 13.
    aṅkuraḥ , puṃ, (aṅka + urac) vījodbhavaḥ . nūtanotpanna-
    tṛṇādiḥ . (darbhāṅkureṇa caraṇaḥ kṣata ityakāṇḍe
    tanvī sthitā katicideva padāni gatvā . iti śāku,
    ntale . asya paryyāyaḥ . abhinavodbhid 2 . itya-
    maraḥ .. udbhedaḥ 3 prarohaḥ 4 (cūtāṅkurāsvāda-
    kaṣāyakaṇṭhaḥ .. iti kumārasambhave .) akuraḥ 5 .
    iti rājanirghaṇṭaḥ . rohaḥ 6 aṅkaraḥ 7 . iti
    hemacandraḥ .. jalaṃ . raktaṃ . loma . iti me-
    dinī ..