• Home
  • Sanskrit
  • About
  • aṅkuśaḥ

    See also aṅkuśa.


    Apte Enlarged Practical Sanskrit-English Dictionary

    vol. 1, p. 23.
    aṅkuśaḥ [aṅk-lakṣaṇe uśac Uṇ 4.107] A hook, a goad; Proverb: vikrīte kariṇi kimaṅkuśe vivādaḥ why higgle about a trifling thing when the whole bargain (of which it forms part) has been struck; the goad ought to follow the elephant; saṃniveśya kuśāvatyāṃ ripunāgāṅkuśaṃ kuśam R.15.97; (fig.) one who checks, a corrector, governor, director; tyajati tu yadā mohānmārgaṃ tadā gururaṅkuśaḥ Mu.3.6; kuśaṃ dviṣāmaṅkuśam R.16.81; (= Preventor) siddheḥ pūrvo'ṅkuśastrividhā Sānkhya. K.51. a restraint or check; niraṅkuśāḥ kavayaḥ poets have free license or are unfettered; pinching; pādāvakarṣasandhānaistomarāṅkuśalāsanaiḥ Mb.7.142.45. -śī one of the 24 Jaina Goddesses. [cf. Germ. angel.] -Comp. -grahaḥ an elephant-driver; anvetukāmo'vamatāṅkuśagrahaḥ Śi.12.16 -durdharaḥ [tṛ. ta. aṅkuśena duḥkhena dhāryate] a restive elephant. -dhārin m. a keeper of an elephant. -mudrā [aṅkuśākārā mudrā] a mark resembling a goad in form (ṛjvīṃ ca madhyamāṃ kṛtvā tanmadhyaṃ parvamūlataḥ | tarjanīṃ kiñcidākuñcet sā mudrāṅkuśasaṃjñitā ||).

    Śabdakalpadruma

    vol. 1, p. 13.
    aṅkuśaḥ , puṃ klī, (aṅkyate hasticālanārthamāhanyate-
    'nena aṅka + uśac .) hasticālanārthalohamaya-
    vakrāgrāstraṃ . ḍāṅgaśa iti bhāṣā . tatparyyāyaḥ .
    śṭaṇiḥ 2 . ityamaraḥ .. sṛṇiḥ 3 . iti taṭṭīkā ..
    aṅkūṣaḥ 4 . ityuṇādikoṣaḥ .. (rāmāyaṇe,
    uṣṭrān hayān kharān nāgān jaghnurdaṇḍakaṣāṅkuśaiḥ ..
    kampanā aṅkuśā bhallāḥ kālacakrā gadāstathā ..)