• Home
  • Sanskrit
  • About
  • aṅkoṭhaḥ

    See also aṅkoṭha.


    Śabdakalpadruma

    vol. 1, p. 13.
    aṅkoṭhaḥ , puṃ, (aṅkyate'nubhūyate'sau aṅka + oṭhac)
    vṛkṣaviśeṣaḥ . ākoḍa iti khyātaḥ . dhala-
    ām̐kūḍā iti kecit . asya paryyāyaḥ .
    nikocakaḥ 2 . ityamaraḥ .. nikoṭhakaḥ 3 liko-
    cakaḥ 4 . iti bharataḥ .. aṅkolakaḥ 5 bodhaḥ
    6 nediṣṭhaḥ 7 dīrghakīlakaḥ 8 . iti jaṭādharaḥ ..
    aṅkoṭaḥ 9 rāmaṭhaḥ 10 . iti ratnamālā ..
    koṭharaḥ 11 recī 12 gūḍhapatraḥ 13 guptasnehaḥ
    14 pītasāraḥ 15 madanaḥ 16 gūḍhavallikā
    17 pītaḥ 18 tāmraphalaḥ 19 dīrghakīlaḥ 20
    guṇāḍhyakaḥ 21 kolakaḥ 22 lambakarṇaḥ 23 gandha-
    puṣpaḥ 24 rocanaḥ 25 viśānatailagarbhaḥ 26 . asya
    guṇāḥ . kaṭutvaṃ . snigdhatvaṃ . viṣalūtādidoṣa-
    nāśitvaṃ . kaphavāyuhāritvaṃ . sūtaśuddhikāritvaṃ .
    recakatvañca .. * .. tatphalaguṇāḥ . śītalatvaṃ .
    svādutvaṃ . śleṣmanāśitvaṃ . gurutvaṃ . balakāritvaṃ .
    dhātupoṣakatvaṃ . virecakatvaṃ . vātapittadāhakṣaya-
    duṣṭaraktanāśitvañca . iti rājanirghaṇṭaḥ ..