aṅkoṭhaḥ
See also
aṅkoṭha.
Śabdakalpadruma
☞
vol. 1,
p. 13.
aṅkoṭhaḥ , puṃ, (aṅkyate'nubhūyate'sau aṅka + oṭhac)
vṛkṣaviśeṣaḥ . ākoḍa iti khyātaḥ . dhala-
ām̐kūḍā iti kecit . asya paryyāyaḥ .
nikocakaḥ 2 . ityamaraḥ .. nikoṭhakaḥ 3 liko-
cakaḥ 4 . iti bharataḥ .. aṅkolakaḥ 5 bodhaḥ
6 nediṣṭhaḥ 7 dīrghakīlakaḥ 8 . iti jaṭādharaḥ ..
aṅkoṭaḥ 9 rāmaṭhaḥ 10 . iti ratnamālā ..
koṭharaḥ 11 recī 12 gūḍhapatraḥ 13 guptasnehaḥ
14 pītasāraḥ 15 madanaḥ 16 gūḍhavallikā
17 pītaḥ 18 tāmraphalaḥ 19 dīrghakīlaḥ 20
guṇāḍhyakaḥ 21 kolakaḥ 22 lambakarṇaḥ 23 gandha-
puṣpaḥ 24 rocanaḥ 25 viśānatailagarbhaḥ 26 . asya
guṇāḥ . kaṭutvaṃ . snigdhatvaṃ . viṣalūtādidoṣa-
nāśitvaṃ . kaphavāyuhāritvaṃ . sūtaśuddhikāritvaṃ .
recakatvañca .. * .. tatphalaguṇāḥ . śītalatvaṃ .
svādutvaṃ . śleṣmanāśitvaṃ . gurutvaṃ . balakāritvaṃ .
dhātupoṣakatvaṃ . virecakatvaṃ . vātapittadāhakṣaya-
duṣṭaraktanāśitvañca . iti rājanirghaṇṭaḥ ..