aṅkapāśa
Goldstücker Sanskrit-English Dictionary
☞
p. 17, col. 1.
aṅkapāśa Tatpur. m. (
-śaḥ) Combination of numerals. E.
aṅka and pāśa.
Monier-Williams Sanskrit-English Dictionary (2nd ed.)
☞
p. 7, col. 2.
aṅka—pāśa m. a peculiar concatenation of numerals or numbers.
Schmidt Nachträge zum Sanskrit-Wörterbuch
☞
p. 9, col. 1.
aṅkapāśa m. Kombination (math.) Līlāv. S. 110.
Vācaspatyam
☞
p. 71, col. 1.
aṅkapāśa pu0 aṅkaḥ pāśa iva bandhaneneva pātanaheturatra . līlā-
vatyukte ekādyaṅkānāṃ sthānavinimayena saṃkhyābhedabodhake,
tadaikyasaṃkhyāsaṅkalanopayogini ca prakriyābhede “sthānāntamekā-
dicayāvaghātaḥ saṃkhyāvibhedo niyataiḥ syuraṅkaiḥ . bhakto'ṅka-
mityāṅkasamāsanighnaḥ sthāneṣu yuktomitisaṃyutiḥ syāditi” .
yathā 1, 2, etayoraṅkayoḥ sthānadvaye, sthitiḥ tayoḥ
sthānavinimaye kati bhedā, bhedabhinnānāñca saṃkhyaikyamitiḥ
keti 1 ca pṛṣṭe anenaiva prakaraṇena 12, 22, etau dvau bhedau
aikyāṅkamitiḥ” 33 ityuttaraṃ taccānenaiva bhavati . “na
guṇo na haro na kṛtirna ghanaḥ pṛṣṭastathāpi duṣṭānām .
garvitagaṇakabahūnāṃ syāt pāto'vaśyamaṅkapāśe'sminniti”
līlāvatī .