• Home
  • Sanskrit
  • About
  • aṅkapāśa


    Goldstücker Sanskrit-English Dictionary

    p. 17, col. 1.
    aṅkapāśa Tatpur. m. (-śaḥ) Combination of numerals. E. aṅka

    and pāśa.

    Monier-Williams Sanskrit-English Dictionary (2nd ed.)

    p. 7, col. 2.
    aṅka—pāśa m. a peculiar concatenation of numerals or numbers.

    Schmidt Nachträge zum Sanskrit-Wörterbuch

    p. 9, col. 1.
    aṅkapāśa m. Kombination (math.) Līlāv. S. 110.

    Vācaspatyam

    p. 71, col. 1.
    aṅkapāśa pu0 aṅkaḥ pāśa iva bandhaneneva pātanaheturatra . līlā-
    vatyukte ekādyaṅkānāṃ sthānavinimayena saṃkhyābhedabodhake,
    tadaikyasaṃkhyāsaṅkalanopayogini ca prakriyābhede sthānāntamekā-
    dicayāvaghātaḥ saṃkhyāvibhedo niyataiḥ syuraṅkaiḥ . bhakto'ṅka-
    mityāṅkasamāsanighnaḥ sthāneṣu yuktomitisaṃyutiḥ syāditi .
    yathā 1, 2, etayoraṅkayoḥ sthānadvaye, sthitiḥ tayoḥ
    sthānavinimaye kati bhedā, bhedabhinnānāñca saṃkhyaikyamitiḥ
    keti 1 ca pṛṣṭe anenaiva prakaraṇena 12, 22, etau dvau bhedau
    aikyāṅkamitiḥ 33 ityuttaraṃ taccānenaiva bhavati . na
    guṇo na haro na kṛtirna ghanaḥ pṛṣṭastathāpi duṣṭānām .
    garvitagaṇakabahūnāṃ syāt pāto'vaśyamaṅkapāśe'sminniti
    līlāvatī .