• Home
  • Sanskrit
  • About
  • aṅgulaḥ

    See also aṅgula.


    Apte Enlarged Practical Sanskrit-English Dictionary

    vol. 1, p. 27.
    aṅgulaḥ [aṅg-ul] 1 A finger. -2 The thumb, aṅgau pāṇau līyate (n. also). -3 A finger's breadth (n. also), equal to 8 barley-corns, 12 Aṅgulas making a vitasti or span, and 24 a hasta or cubit; śaṅkurdaśāṅgulaḥ Ms.8.271. -4 (Astr.) A digit or 12th part. -5 N. of the sage Chāṇakya or Vātsyāyana.

    Śabdakalpadruma

    vol. 1, p. 15.
    aṅgulaḥ puṃ, (aṅga + un aṅgau haste līyate aṅgu +
    lī + ḍaḥ) hemacandraḥ .. aṅgulī .. ityamaraṭīkāyāṃ
    ramānāthaḥ .. aṣṭayavaparimāṇaṃ . ityamaraṭīkāyāṃ
    vācaspatiḥ .. (aṣṭasaṃkhyakayavodaraparimāṇe yavo-
    darairaṅgulamaṣṭasaṃkhyairiti bhāskarācāryyokteḥ na0 .)
    (yathā rāmāyaṇe,
    na hyaviddhvaṃ tayorgātre babhūvāṅgulamantaraṃ .)