aṅguṣṭhamātra
Goldstücker Sanskrit-English Dictionary
☞
p. 21, col. 1.
aṅguṣṭhamātra m. f. n. (
-traḥ-trī-tram) Having the size of, being
as little as a thumb. E. aṅguṣṭha, taddh. aff. mātrac; but, more
properly, a Bahuvr. composed of aṅguṣṭha and mātrā.
Monier-Williams Sanskrit-English Dictionary (2nd ed.)
☞
p. 8, col. 2.
aṅguṣṭha—mātra, mf(ī)n. or aṅgúṣṭha—mātraka, mf(ikā)n. having the length or size of a thumb.
Vācaspatyam
☞
p. 82, col. 1.
aṅguṣṭhamātra tri0 aṅguṣṭha + parimāṇārthe mātrac . aṅguṣṭha-
madhyaparvaparimite . “aṅguṣṭhamātrohyavaro'pi dṛṣṭa” iti
śrutiḥ . “aṅguṣṭhamātraṃ puruṣaṃ niścakarṣa balādyama” iti
bhāratam . “aṅguṣṭhāṅgulamānantu yatra yatropadiśyate .
tatra tatra bṛhatparvagranthabhirminuyāt sadeti” kātyā0 .