• Home
  • Sanskrit
  • About
  • aṅguṣṭhamātra


    Goldstücker Sanskrit-English Dictionary

    p. 21, col. 1.
    aṅguṣṭhamātra m. f. n. (-traḥ-trī-tram) Having the size of, being

    as little as a thumb. E. aṅguṣṭha, taddh. aff. mātrac; but, more

    properly, a Bahuvr. composed of aṅguṣṭha and mātrā.

    Monier-Williams Sanskrit-English Dictionary (2nd ed.)

    p. 8, col. 2.
    aṅguṣṭha—mātra, mf(ī)n. or aṅgúṣṭha—mātraka, mf(ikā)n. having the length or size of a thumb.

    Vācaspatyam

    p. 82, col. 1.
    aṅguṣṭhamātra tri0 aṅguṣṭha + parimāṇārthe mātrac . aṅguṣṭha-
    madhyaparvaparimite . aṅguṣṭhamātrohyavaro'pi dṛṣṭa iti
    śrutiḥ . aṅguṣṭhamātraṃ puruṣaṃ niścakarṣa balādyama iti
    bhāratam . aṅguṣṭhāṅgulamānantu yatra yatropadiśyate .
    tatra tatra bṛhatparvagranthabhirminuyāt sadeti kātyā0 .