• Home
  • Sanskrit
  • About
  • aṅguṣṭhaḥ

    See also aṅguṣṭha.


    Apte Enlarged Practical Sanskrit-English Dictionary

    vol. 1, p. 28.
    aṅguṣṭhaḥ [aṅgau pāṇau prādhānyena tiṣṭhati; aṅgu-sthā P.VIII.4.97] 1 The thumb; great toe. -2 A thumb's breadth, usually regarded as equal to aṅgula [cf. Zend angusta, Pers. angust.] -Comp. -mātra a. [parimāṇārthe mātrac] of the length or size of a thumb; aṅguṣṭhamātraḥ puruṣo'ṅguṣṭhaṃ ca samāśritaḥ | Narā. Up. ˚traṃ puruṣaṃ niścakarṣa balādyamaḥ Mb.

    Śabdakalpadruma

    vol. 1, p. 16.
    aṅguṣṭhaḥ , puṃ, (aṅgau haste mukhyatvena tiṣṭhati yaḥ aṅgu
    + karttari kaḥ ambāmbagobhū ityādinā ṣatvam)
    vṛddhāṅguliḥ . ityamaraḥ . vuḍo āṅgula iti bhāṣā .
    (manuḥ,
    aṅguṣṭhamūlasya tale brāhmaṃ tīrthaṃ pracakṣate .)