aṅguṣṭhaḥ [aṅgau pāṇau prādhānyena tiṣṭhati; aṅgu-sthā P.VIII.4.97] 1 The thumb; great toe. -2 A thumb's breadth, usually regarded as equal to aṅgula [cf. Zend angusta, Pers. angust.] -Comp. -mātraa. [parimāṇārthe mātrac] of the length or size of a thumb; aṅguṣṭhamātraḥ puruṣo'ṅguṣṭhaṃ ca samāśritaḥ | Narā. Up. ˚traṃ puruṣaṃ niścakarṣa balādyamaḥ Mb.