aṅgayajña
Vācaspatyam
☞
p. 75, col. 2.
aṅgayajña pu0 aṅgībhūtaḥ pradhānayajñopakaraṇībhūtaḥ yajñaḥ . “nava-
grahamakhaṃ kṛtvā tataḥ karmma samācaredi” tyukte karma-
mātrāṅge grahayāgādau, darśādyaṅge samidyāgādau ca te ca
“samidho yajati, tanūnapātaṃ yajati, iḍo yajati, barhi-
ryajati, svāhākāraṃ yajati, ityevaṃ pañcavidhāḥ . eteṣāñca
sakṛdanuṣṭhānenaiva tantranyāyena pradhānayāgānāmāgneyādīnā-
mupakāriteti mīmāṃsā . aṅgayāgādayo'pyatra . “aṅgā-
nyayākṣīdabhitaḥ pradhānamiti” bhaṭṭiḥ .