• Home
  • Sanskrit
  • About
  • aṅgavikṣepa

    See also aṅgavikṣepaḥ.


    Wilson Sanskrit-English Dictionary

    p. 10.
    aṅgavikṣepa m. (-paḥ) Gesture, gesticulation.

    E. aṅga, and vikṣepa throwing, moving.

    Yates Sanskrit-English Dictionary

    p. 9, col. 1.
    aṅga-vikṣepa (paḥ) 1. m. Gesture.

    Goldstücker Sanskrit-English Dictionary

    p. 18, col. 2.
    aṅgavikṣepa Tatpur. m. (-paḥ) Gesture, gesticulation. E. aṅga

    and vikṣepa.

    Monier-Williams Sanskrit-English Dictionary (2nd ed.)

    p. 7, col. 3.
    aṅga—vikṣepa m. gesticulation
    p. 7, col. 3.
    movement of the limbs and arms a kind of dance.

    Śabdasāgara Sanskrit-English Dictionary

    p. 9, col. 1.
    aṅgavikṣepa

    m. (-paḥ) Gesture, gesticulation.

    E. aṅga and vikṣepa throwing,
    moving.

    Böhtlingk and Roth Grosses Petersburger Wörterbuch

    vol. 1, p. 53.
    aṅgavikṣepa (3. aṅga + vikṣepa) m. Gesticulation AK. 1, 1, 7, 16. H. 282.

    Böhtlingk Sanskrit-Wörterbuch in kürzerer Fassung

    vol. 1, p. 12, col. 1.
    *aṅgavikṣepa m. Körperstellung.

    Schmidt Nachträge zum Sanskrit-Wörterbuch

    p. 9, col. 3.
    aṅgavikṣepa Pañcad.

    Abhidhānaratnamālā of Halāyudha

    p. 12.
    aṅgavikṣepa;
    aṅgahāro'ṅgavikṣepaḥ sūcyo'rtho'bhinayaḥ smṛtaḥ .. 94 ..
    1.1.1.94

    Vācaspatyam

    p. 76, col. 1.
    aṅgavikṣepa pu0 vikṣipaghañ aṅgasya vikṣepaḥ cālanaṃ yatra
    ba0 . aṅgulyādivinyāsabhedena dehacālanarūpe nṛtye .
    tadbhedādi yathā . deharucyā pratīto yastālamāna-
    samāśrayaḥ . savilāso'ṅgavikṣepo nṛtyamityabhidhīyate .
    tāṇḍavañca tathā lāsyaṃ dvividhaṃ nṛtyamucyate . pebali-
    rbahurūpañca tāṇḍavaṃ dvividhaṃ matam . aṅgavikṣepa
    bāhulyaṃ tathābhinayaśūnyatā . yatra sā pevalistasyā
    deśīti nāma lokataḥ . chedanaṃ bhedanaṃ yatra bahurūpā mukhā-
    balī . tāṇḍavaṃ bahurūpantat dāruṇāt galamūrddhataḥ .-
    churitaṃ yauvatañceti lāsyaṃ dvividhamucyate . yatrābhinaya-
    bhāvādye rasairāśleṣacumbanaiḥ . nāyikānāyakau raṅge nṛtya-
    taśchuritaṃ hi tat . madhuraṃ baddhalīlābhirnaṭhībhiryatra nṛtyate
    vaśīkaraṇavidyābhaṃ tallāsyaṃ yauvataṃ matam . geyāduttiṣṭhate
    vādyaṃ vādyāduttiṣṭhate layaḥ . layatālasamārabdhaṃ tatonṛtyaṃprava-
    rttate iti saṅgītadāmodaraḥ . bhāve ghañ . aṅgacālane .