aṅgavikṣepa
See also
aṅgavikṣepaḥ.
Wilson Sanskrit-English Dictionary
☞
p. 10.
aṅgavikṣepa m. (
-paḥ) Gesture, gesticulation.
E. aṅga, and vikṣepa throwing, moving.
Yates Sanskrit-English Dictionary
☞
p. 9, col. 1.
aṅga-vikṣepa (paḥ) 1. m. Gesture.
Goldstücker Sanskrit-English Dictionary
☞
p. 18, col. 2.
aṅgavikṣepa Tatpur. m. (
-paḥ) Gesture, gesticulation. E.
aṅga and vikṣepa.
Monier-Williams Sanskrit-English Dictionary (2nd ed.)
☞
p. 7, col. 3.
aṅga—vikṣepa m. gesticulation
☞
p. 7, col. 3.
movement of the limbs and arms a kind of dance.
Śabdasāgara Sanskrit-English Dictionary
☞
p. 9, col. 1.
aṅgavikṣepa m. (-paḥ) Gesture, gesticulation.
E. aṅga and vikṣepa throwing,
moving.
Böhtlingk and Roth Grosses Petersburger Wörterbuch
☞
vol. 1,
p. 53.
aṅgavikṣepa (3.
aṅga + vikṣepa) m.
Gesticulation AK. 1, 1, 7, 16.
H. 282.
Böhtlingk Sanskrit-Wörterbuch in kürzerer Fassung
☞
vol. 1,
p. 12, col. 1.
*aṅgavikṣepa m. Körperstellung.
Schmidt Nachträge zum Sanskrit-Wörterbuch
☞
p. 9, col. 3.
aṅgavikṣepa Pañcad.
Abhidhānaratnamālā of Halāyudha
☞
p. 12.
aṅgavikṣepa;
aṅgahāro'ṅgavikṣepaḥ sūcyo'rtho'bhinayaḥ smṛtaḥ .. 94 ..
1.1.1.94
Vācaspatyam
☞
p. 76, col. 1.
aṅgavikṣepa pu0 vi—kṣipa—ghañ aṅgasya vikṣepaḥ cālanaṃ yatra
ba0 . aṅgulyādivinyāsabhedena dehacālanarūpe nṛtye .
tadbhedādi yathā . “deharucyā pratīto yastālamāna-
samāśrayaḥ . savilāso'ṅgavikṣepo nṛtyamityabhidhīyate .
tāṇḍavañca tathā lāsyaṃ dvividhaṃ nṛtyamucyate . pebali-
rbahurūpañca tāṇḍavaṃ dvividhaṃ matam . aṅgavikṣepa
bāhulyaṃ tathābhinayaśūnyatā . yatra sā pevalistasyā
deśīti nāma lokataḥ . chedanaṃ bhedanaṃ yatra bahurūpā mukhā-
balī . tāṇḍavaṃ bahurūpantat dāruṇāt galamūrddhataḥ .-
churitaṃ yauvatañceti lāsyaṃ dvividhamucyate . yatrābhinaya-
bhāvādye rasairāśleṣacumbanaiḥ . nāyikānāyakau raṅge nṛtya-
taśchuritaṃ hi tat . madhuraṃ baddhalīlābhirnaṭhībhiryatra nṛtyate
vaśīkaraṇavidyābhaṃ tallāsyaṃ yauvataṃ matam . geyāduttiṣṭhate
vādyaṃ vādyāduttiṣṭhate layaḥ . layatālasamārabdhaṃ tatonṛtyaṃprava-
rttate iti saṅgītadāmodaraḥ . bhāve ghañ . aṅgacālane .