• Home
  • Sanskrit
  • About
  • aṅgavidyā


    Goldstücker Sanskrit-English Dictionary

    p. 18, col. 2.
    aṅgavidyā Tatpur. f. (-dyā) Knowledge of lucky and unlucky

    marks on the body. E. aṅga and vidyā.

    Benfey Sanskrit-English Dictionary

    p. 6, col. 2.
    aṅgavidyā aṅga-vidyā, f. 1. Such

    learning as is comprehended under the

    title aṅga, viz. pronunciation, grammar,

    prosody, explanation of obscure terms,

    description of religious rites, and as-

    tronomy, Daśak. in Chr. 180, 6. 2.

    Palmistry, Man. 6, 40.

    Cappeller Sanskrit-English Dictionary

    p. 5.
    aṅgavidyā f. knowledge of the (lucky and unlucky marks of the) body.

    Monier-Williams Sanskrit-English Dictionary (2nd ed.)

    p. 7, col. 3.
    aṅga—vidyā f. knowledge of lucky or unlucky marks on the body, Chiromantia, Mn. vi, 50, &c.

    Böhtlingk and Roth Grosses Petersburger Wörterbuch

    vol. 1, p. 53.
    aṅgavidyā (3. aṅga + vidyā) f. gaṇa ṛgayanādi; Chiromantie: na nakṣatrāṅgavidyayā - bhikṣāṃ lipseta karhicit M. 6, 50. VARĀH. BṚH. in Verz. d. B. H. S. 244, Z. 3, v. u.

    Böhtlingk Sanskrit-Wörterbuch in kürzerer Fassung

    vol. 1, p. 12, col. 1.
    aṅgavidyā f. Chiromantie M. 6,50.

    Vācaspatyam

    p. 76, col. 1.
    aṅgavidyā strī aṅgarūpā vyākaraṇādiśāstrarūpā vidyā
    jñānasādhanam . jñānasampādake vyākaraṇādiśāstre .
    praśnakāle aṅgānāṃ dehāvayavānāṃ ceṣṭādinā śubhāśubhabodhake
    jyotiraṅge śāstre ca . sā ca vidyā bṛhatsaṃhitāyāṃ darśitā
    yathā athāṅgānyūrvoṣṭhastanavṛṣaṇapādaṃ ca daśanā bhujau
    hastau gaṇḍau kacagalanakhāṅguṣṭhamapi yat . saśaṅkhaṃ kakṣāṃsa-
    śravaṇagudasandhīti puruṣe, striyāṃ bhrūnāsāsphigvalikaṭisu-
    lekhāṅgulicayam .. jihvā grīvā piṇḍike pārṣṇiyugmaṃ
    jaṅghe nābhiḥ karṇapālī kṛkāṭī . vaktraṃ pṛṣṭhaṃ
    jatrujānvasthipārśvaṃ hṛttālvakṣī mehanorastrikaṃ ca ..
    napuṃsakākhyaṃ ca śiro lalāṭam āśvādyasaṃjñaira-
    paraiścireṇa . siddhirbhavejjātu napuṃsakairno rūkṣakṣatai-
    rbhagnakṛtaiśca pūrvaiḥ .. spaṣṭe vā cālite vāpi pādā-
    ṅguṣṭhe'kṣirug bhavet . aṅgulyāṃ duhituḥ śokaṃ śiro-
    dhatte nṛpādbhayam .. viprayogamurasi svagātrataḥ karpaṭā
    hṛtiranarthadā bhavet . syātpriyāptirabhigṛhya karpaṭaṃ
    pṛcchataścaraṇapādayojituḥ .. pādāṅguṣṭhena vilikhedbhūmiṃ
    kṣetrotthacintayā . hastena pādau kaṇḍūyettasya dāsīmayā
    ca sā .. tālabhūrjapaṭadarśane'ṃśukaṃ cintayetkacatuṣāsthibhasma-
    gam . vyādhirāśrayati rajjujālakaṃ valkalaṃ ca samavekṣya
    bandhanam .. pippalīmaricaśuṇṭhivāridairlodhrakuṣṭhavasanāmbu
    jīrakaiḥ . gandhamāṃsiśatapuṣpayā vadet pṛcchatastagarakeṇa
    cintanam . strīpuruṣadoṣapīḍitasarvādhvasutārthadhānyatanayā-
    nām . dvicatuḥṣaṭpadakṣitīnāṃ vināśataḥ kīrttitairdṛṣṭaiḥ ..
    nyagrodhamadhūkatindu kajambūplakṣāmrabadarijātiphalaiḥ . dhanakana-
    kapuruṣalohāṃśukarūpyodumbarāptirapi karagaiḥ .. dhānyapari-
    pūrṇapātraṃ kumbhaḥ pūrṇaḥ kuṭumbavṛddhikarau . gajagośunāṃ
    purīṣaṃ dhanayuvatisuhṛdvināśakaram .. paśuhastimahiṣapaṅkaja-
    rajatavyāghrairlabheta sandṛṣṭaiḥ . avidhananivasanamalayaja
    kauśeyābharaṇasaṅghātam .. pṛcchā vṛddhaśrāvakasuparivrāḍ
    darśane nṛbhirvihitā . mitradyūtārthabhavā gaṇikānṛpasūti-
    kārthakṛtā .. śākyopādhyāyārhatanirgranthinimittanigamakai-
    vartaiḥ . cauracamūpatibaṇijāṃ dāsayodhāpaṇasthabadhyānām ..
    tāpase śauṇḍike dṛṣṭe proṣitaḥ paśupālanam . hṛdgataṃ
    pṛcchakasya syāduñchavṛttau vipannatā .. icchāmi praṣṭuṃ
    bhaṇa paśyatvāryaḥ samādiśetyukte . saṃyogakuṭumbotthā lābhai-
    śvaryodgatā cintā .. nirdiśeti gadite jayādhvagā,
    pratyavekṣya mama cintitaṃ vada . āśu sarvajanamadhyagaṃ tvayā
    dṛśyatāmiti ca bandhucaurajā .. antaḥsthe'ṅge svajana
    udito vāhyaje bāhya evaṃ pādāṅguṣṭhāṅgalikalanayā
    dāsadāsījanaḥ syāt . jaṅghe preṣyo bhavati bhaginī
    nābhito hṛtsvabhāryā pāṇyaṅguṣṭhāṅgulicayakṛtasparśane
    putrakanye .. mātaraṃ jaṭhare, mūrddhni guruṃ, dakṣiṇavāmakau .
    bāhū bhrātātha tatpatnī spṛṣṭvaivaṃ cauramādiśet .. antaraṅga-
    mavamucya vāhyagasparśanaṃ yadi karoti pṛcchakaḥ . śleṣmamūtra-
    śakṛtastyajannadhaḥ pātayetkaratalasthavastu cet .. bhṛśamavanā-
    mitāṅgaparimoṭanato'pyathavā, janadhṛtariktabhāṇḍamavalokya ca
    caurajanam . hṛtapatitakṣatāsmṛtavinaṣṭavibhagnagatonmuṣita-
    mṛtādyaniṣṭaravato labhate na hṛtam .. nigaditamidaṃ yattat
    sarvaṃ tuṣāsthiviṣādikaiḥ saha mṛtikaraṃ pīḍārtānāṃ samaṃ
    ruditakṣutaiḥ . avayavamapi spṛṣṭāntaḥsthaṃ dṛḍhaṃ marudāhared
    atibahu tadā bhuktvānnaṃ saṃsthitaḥ suhito vadet .. lalāṭa-
    sparśanācchūkadarśanācchālijaudanam . uraḥsparśāt ṣaṣṭi-
    kānnaṃ grīvāsparśe ca yāvakam .. kukṣikucajaṭharajānusparśe
    māṣāḥ payastilayavāgvaḥ . āsvādayataścauṣṭhau lihato
    madhuraṃ rasaṃ jñeyam .. vispṛkke sphoṭayejjihvāmamle vaktraṃ
    vikūṇayet . kaṭutiktakaṣāyoṣṇairhikket, ṣṭhīvecca saindhave ..
    śleṣmatyāge śuṣkatiktaṃ tadalpaṃ, śrutvā kravyādaṃ prekṣya vā
    māṃsamiśram . bhrūgaṇḍauṣṭhasparśane śākunaṃ tad bhuktaṃ tene-
    tyuktametannimittam .. mūrdhagalakeśahanuśaṅkhakarṇajaṅghaṃ vastiṃ
    ca spṛṣṭvā . gajamahiṣameṣaśūkaragośaśamṛgamāṃsasayugbhuktam ..
    dṛṣṭe śrute'pyaśakune godhāmatsyāmiṣaṃ vadedbhuktam . garbhiṇyā-
    garbhasya ca nipatanamevaṃ prakalpayetpraśne .. puṃstrīnapuṃsakākhye
    dṛṣṭe'numite puraḥsthite spṛṣṭe! tajjanma bhavati pānānna-
    puṣpaphaladarśane ca śubham .. aṅguṣṭhena bhrūdaraṃ vāṅguliṃ vā
    spṛṣṭvā pṛcchedgarbhacintā tadā syāt . madhvājyādyairhemaratna-
    pravālairagrasthairvā mātṛdhātnyātmajaiśca .. garbhayutā jaṭhare karage
    syād duṣṭanimittavaśāttadudāsaḥ . karṣati tajjaṭharaṃ yadi
    pīṭho tpīḍanataḥ karage ca kare'pi . ghrāṇāyā dakṣiṇedvāre
    spṛṣṭe māsottaraṃ vadet . vāme dvau karṇa evaṃ mā dvica-
    turghnaḥ śrutistane .. veṇīmūle trīn sutān kanyake dve
    karṇe putrān pañca haste trayaṃ ca . aṅguṣṭhānte pañcakaṃ
    cānupūrvyā pādāṅguṣṭhe pārṣṇiyugne'pi kanyām .. savyā-
    savyorusaṃsparśe sūte kanyāsutadvayam . spṛṣṭe lalāṭamadhyānte
    catustritanayān vadet .. śirolalāṭabhrūkarṇagaṇḍahanuradā
    galam . savyāpasavyaskandhaśca hastau cibukanālakam ..
    uraḥ kucaṃ dakṣiṇamapyasavyaṃ hṛt pārśvamevaṃ jaṭharaṃ kaṭiśca .
    sphik pāyusandhyū ruyugaṃ ca jānū jaṅghe ca padāviti kṛtti-
    kādau .. iti nigaditametadgātrasaṃsparśalakṣma prakaṭamabhi-
    matāptyai vīkṣya śāstrāṇi samyak . vipulamatirudāro
    vetti yaḥ sarvametannarapatijanatābhiḥ pūjyate'sau sadaiva ..
    iti bṛhatsaṃhitāyāmaṅgavidyā prakaraṇam . vāstuvidyā-
    ṅgavidyā ceti gargaḥ . aṅgavidyāyā vyākhyāno granthaḥ
    ṛgayanā0 aṇ . āṅgavidyastadvyākhyānagranthe .