Home
Sanskrit
About
aṅgavidyā
Sanskrit-English
Sanskrit-German
Sanskrit-Sanskrit
Goldstücker Sanskrit-English Dictionary
☞
p. 18, col. 2 .
aṅgavidyā Tatpur. f. (
-dyā ) Knowledge of lucky and unlucky
marks on the body. E. aṅga and vidyā .
Benfey Sanskrit-English Dictionary
☞
p. 6, col. 2 .
aṅgavidyā aṅga-vidyā, f. 1. Such
learning as is comprehended under the
title aṅga, viz. pronunciation, grammar,
prosody, explanation of obscure terms,
description of religious rites, and as-
tronomy, Daśak. in Chr. 180, 6. 2.
Palmistry, Man. 6, 40.
Cappeller Sanskrit-English Dictionary
☞
p. 5 .
aṅgavidyā f. knowledge of the (lucky and unlucky marks of the) body.
Monier-Williams Sanskrit-English Dictionary (2nd ed.)
☞
p. 7, col. 3 .
aṅga—vidyā f. knowledge of lucky or unlucky marks on the body, Chiromantia,
Mn. vi, 50, &c.
Böhtlingk and Roth Grosses Petersburger Wörterbuch
☞
vol. 1,
p. 53 .
aṅgavidyā (3.
aṅga + vidyā ) f. gaṇa
ṛgayanādi ;
Chiromantie :
na nakṣatrāṅgavidyayā - bhikṣāṃ lipseta karhicit M. 6, 50.
VARĀH. BṚH. in
Verz. d. B. H. S. 244, Z. 3, v. u.
Böhtlingk Sanskrit-Wörterbuch in kürzerer Fassung
☞
vol. 1,
p. 12, col. 1 .
aṅgavidyā f.
Chiromantie M. 6,50.
Vācaspatyam
☞
p. 76, col. 1 .
aṅgavidyā strī aṅgarūpā vyākaraṇādiśāstrarūpā vidyā jñānasādhanam . jñānasampādake vyākaraṇādiśāstre . praśnakāle aṅgānāṃ dehāvayavānāṃ ceṣṭādinā śubhāśubhabodhake jyotiraṅge śāstre ca . sā ca vidyā bṛhatsaṃhitāyāṃ darśitā yathā “athāṅgānyūrvoṣṭhastanavṛṣaṇapādaṃ ca daśanā bhujau hastau gaṇḍau kacagalanakhāṅguṣṭhamapi yat . saśaṅkhaṃ kakṣāṃsa- śravaṇagudasandhīti puruṣe, striyāṃ bhrūnāsāsphigvalikaṭisu- lekhāṅgulicayam .. jihvā grīvā piṇḍike pārṣṇiyugmaṃ jaṅghe nābhiḥ karṇapālī kṛkāṭī . vaktraṃ pṛṣṭhaṃ jatrujānvasthipārśvaṃ hṛttālvakṣī mehanorastrikaṃ ca .. napuṃsakākhyaṃ ca śiro lalāṭam āśvādyasaṃjñaira- paraiścireṇa . siddhirbhavejjātu napuṃsakairno rūkṣakṣatai- rbhagnakṛtaiśca pūrvaiḥ .. spaṣṭe vā cālite vāpi pādā- ṅguṣṭhe'kṣirug bhavet . aṅgulyāṃ duhituḥ śokaṃ śiro- dhatte nṛpādbhayam .. viprayogamurasi svagātrataḥ karpaṭā hṛtiranarthadā bhavet . syātpriyāptirabhigṛhya karpaṭaṃ pṛcchataścaraṇapādayojituḥ .. pādāṅguṣṭhena vilikhedbhūmiṃ kṣetrotthacintayā . hastena pādau kaṇḍūyettasya dāsīmayā ca sā .. tālabhūrjapaṭadarśane'ṃśukaṃ cintayetkacatuṣāsthibhasma- gam . vyādhirāśrayati rajjujālakaṃ valkalaṃ ca samavekṣya bandhanam .. pippalīmaricaśuṇṭhivāridairlodhrakuṣṭhavasanāmbu jīrakaiḥ . gandhamāṃsiśatapuṣpayā vadet pṛcchatastagarakeṇa cintanam . strīpuruṣadoṣapīḍitasarvādhvasutārthadhānyatanayā- nām . dvicatuḥṣaṭpadakṣitīnāṃ vināśataḥ kīrttitairdṛṣṭaiḥ .. nyagrodhamadhūkatindu kajambūplakṣāmrabadarijātiphalaiḥ . dhanakana- kapuruṣalohāṃśukarūpyodumbarāptirapi karagaiḥ .. dhānyapari- pūrṇapātraṃ kumbhaḥ pūrṇaḥ kuṭumbavṛddhikarau . gajagośunāṃ purīṣaṃ dhanayuvatisuhṛdvināśakaram .. paśuhastimahiṣapaṅkaja- rajatavyāghrairlabheta sandṛṣṭaiḥ . avidhananivasanamalayaja kauśeyābharaṇasaṅghātam .. pṛcchā vṛddhaśrāvakasuparivrāḍ darśane nṛbhirvihitā . mitradyūtārthabhavā gaṇikānṛpasūti- kārthakṛtā .. śākyopādhyāyārhatanirgranthinimittanigamakai- vartaiḥ . cauracamūpatibaṇijāṃ dāsayodhāpaṇasthabadhyānām .. tāpase śauṇḍike dṛṣṭe proṣitaḥ paśupālanam . hṛdgataṃ pṛcchakasya syāduñchavṛttau vipannatā .. icchāmi praṣṭuṃ bhaṇa paśyatvāryaḥ samādiśetyukte . saṃyogakuṭumbotthā lābhai- śvaryodgatā cintā .. nirdiśeti gadite jayādhvagā, pratyavekṣya mama cintitaṃ vada . āśu sarvajanamadhyagaṃ tvayā dṛśyatāmiti ca bandhucaurajā .. antaḥsthe'ṅge svajana udito vāhyaje bāhya evaṃ pādāṅguṣṭhāṅgalikalanayā dāsadāsījanaḥ syāt . jaṅghe preṣyo bhavati bhaginī nābhito hṛtsvabhāryā pāṇyaṅguṣṭhāṅgulicayakṛtasparśane putrakanye .. mātaraṃ jaṭhare, mūrddhni guruṃ, dakṣiṇavāmakau . bāhū bhrātātha tatpatnī spṛṣṭvaivaṃ cauramādiśet .. antaraṅga- mavamucya vāhyagasparśanaṃ yadi karoti pṛcchakaḥ . śleṣmamūtra- śakṛtastyajannadhaḥ pātayetkaratalasthavastu cet .. bhṛśamavanā- mitāṅgaparimoṭanato'pyathavā, janadhṛtariktabhāṇḍamavalokya ca caurajanam . hṛtapatitakṣatāsmṛtavinaṣṭavibhagnagatonmuṣita- mṛtādyaniṣṭaravato labhate na hṛtam .. nigaditamidaṃ yattat sarvaṃ tuṣāsthiviṣādikaiḥ saha mṛtikaraṃ pīḍārtānāṃ samaṃ ruditakṣutaiḥ . avayavamapi spṛṣṭāntaḥsthaṃ dṛḍhaṃ marudāhared atibahu tadā bhuktvānnaṃ saṃsthitaḥ suhito vadet .. lalāṭa- sparśanācchūkadarśanācchālijaudanam . uraḥsparśāt ṣaṣṭi- kānnaṃ grīvāsparśe ca yāvakam .. kukṣikucajaṭharajānusparśe māṣāḥ payastilayavāgvaḥ . āsvādayataścauṣṭhau lihato madhuraṃ rasaṃ jñeyam .. vispṛkke sphoṭayejjihvāmamle vaktraṃ vikūṇayet . kaṭutiktakaṣāyoṣṇairhikket, ṣṭhīvecca saindhave .. śleṣmatyāge śuṣkatiktaṃ tadalpaṃ, śrutvā kravyādaṃ prekṣya vā māṃsamiśram . bhrūgaṇḍauṣṭhasparśane śākunaṃ tad bhuktaṃ tene- tyuktametannimittam .. mūrdhagalakeśahanuśaṅkhakarṇajaṅghaṃ vastiṃ ca spṛṣṭvā . gajamahiṣameṣaśūkaragośaśamṛgamāṃsasayugbhuktam .. dṛṣṭe śrute'pyaśakune godhāmatsyāmiṣaṃ vadedbhuktam . garbhiṇyā- garbhasya ca nipatanamevaṃ prakalpayetpraśne .. puṃstrīnapuṃsakākhye dṛṣṭe'numite puraḥsthite spṛṣṭe! tajjanma bhavati pānānna- puṣpaphaladarśane ca śubham .. aṅguṣṭhena bhrūdaraṃ vāṅguliṃ vā spṛṣṭvā pṛcchedgarbhacintā tadā syāt . madhvājyādyairhemaratna- pravālairagrasthairvā mātṛdhātnyātmajaiśca .. garbhayutā jaṭhare karage syād duṣṭanimittavaśāttadudāsaḥ . karṣati tajjaṭharaṃ yadi pīṭho tpīḍanataḥ karage ca kare'pi . ghrāṇāyā dakṣiṇedvāre spṛṣṭe māsottaraṃ vadet . vāme dvau karṇa evaṃ mā dvica- turghnaḥ śrutistane .. veṇīmūle trīn sutān kanyake dve karṇe putrān pañca haste trayaṃ ca . aṅguṣṭhānte pañcakaṃ cānupūrvyā pādāṅguṣṭhe pārṣṇiyugne'pi kanyām .. savyā- savyorusaṃsparśe sūte kanyāsutadvayam . spṛṣṭe lalāṭamadhyānte catustritanayān vadet .. śirolalāṭabhrūkarṇagaṇḍahanuradā galam . savyāpasavyaskandhaśca hastau cibukanālakam .. uraḥ kucaṃ dakṣiṇamapyasavyaṃ hṛt pārśvamevaṃ jaṭharaṃ kaṭiśca . sphik pāyusandhyū ruyugaṃ ca jānū jaṅghe ca padāviti kṛtti- kādau .. iti nigaditametadgātrasaṃsparśalakṣma prakaṭamabhi- matāptyai vīkṣya śāstrāṇi samyak . vipulamatirudāro vetti yaḥ sarvametannarapatijanatābhiḥ pūjyate'sau sadaiva .. iti bṛhatsaṃhitāyāmaṅgavidyā prakaraṇam . “vāstuvidyā- ṅgavidyā ceti ” gargaḥ . aṅgavidyāyā vyākhyāno granthaḥ ṛgayanā0 aṇ . āṅgavidyastadvyākhyānagranthe .