aṅgavidhi
Vācaspatyam
☞
p. 77, col. 2.
aṅgavidhi pu0 aṅgasya pradhānopakāriṇaḥ vidhiḥ vidhānam .
guṇavidhyaparaparyyāye vidhibhede . tathāhi iṣṭasādhanatā-
kāryyatvādibodhakavākyaṃ vidhiḥ . sa ca pramāṇāntaraira-
prāptasyaiva bodhakatayotpattividhiḥ “vidhiratyantamaprāptau”
ityukteḥ . tathā ca pramāṇāntarāprāptakarmmaṇi iṣṭasādhanatā-
kāryyatādibodhakaṃ vākyaṃ prāthamikapravṛttijanakapratītijana-
katvāt utpattividhiḥ . yatra tu prāptasyaiva karmmaṇo-
'nuvādena tasya dravyadevatādau iṣṭasādhanatādikaṃ bodhyate
so'yamaṅgavidhiḥ saca svaviṣaye prāthamikapravṛttijanakapratīti-
janakatvāt vidhireva . kintu pradhānavidhividheyakarmmaṇo-
'ṅgabodhakatayā aṅgavidhirityeva viśeṣaḥ yathā, agnihotraṃ
jṛhotītyutpattividhivākyena prāptasyāgnihotrasya guṇa-
vidhānāya pravṛttaṃ dadhnā juhotīti vākyaṃ prāptāgni-
hotrānuvādena dadhikaraṇatvamātraṃ bodhayat dadhni iṣṭa
sādhanatābodhanena tatra pravarttayatīti dadhnā juhotīti vākyaṃ
guṇavidhiraṅgavidhiriti ca ucyate . evamanyānyudāhā-
ryyāṇi . taccāṅgaṃ kvacit kālaḥ kvacit dravyaṃ kvacit
devatādi iti nānāvidham ataevoktaṃ “kārmmāsannihitaṃ
naiva buddhau viparivarttate . śabdāttu tadupasthānamupādeye guṇo-
bhavediti” bhaṭṭaiḥ . vivṛtañcaitat raghunandanena pramāṇāntarā-
sannihitaṃ karma prathamaṃ buddhau na viṣayībhavati prāthamikī
śabdādeva tasya karmaṇa upasthitiriti upādeye vidheye
karmmaṇi tithyādirguṇa iti” .
Index to the Names in the Mahābhārata
☞
p. 38, col. 1.
[
Aṅgavidhi] (“the arrangement of the moon's limbs”),
i.e. XIII, 110.