• Home
  • Sanskrit
  • About
  • aṅgavidhi


    Vācaspatyam

    p. 77, col. 2.
    aṅgavidhi pu0 aṅgasya pradhānopakāriṇaḥ vidhiḥ vidhānam .
    guṇavidhyaparaparyyāye vidhibhede . tathāhi iṣṭasādhanatā-
    kāryyatvādibodhakavākyaṃ vidhiḥ . sa ca pramāṇāntaraira-
    prāptasyaiva bodhakatayotpattividhiḥ vidhiratyantamaprāptau
    ityukteḥ . tathā ca pramāṇāntarāprāptakarmmaṇi iṣṭasādhanatā-
    kāryyatādibodhakaṃ vākyaṃ prāthamikapravṛttijanakapratītijana-
    katvāt utpattividhiḥ . yatra tu prāptasyaiva karmmaṇo-
    'nuvādena tasya dravyadevatādau iṣṭasādhanatādikaṃ bodhyate
    so'yamaṅgavidhiḥ saca svaviṣaye prāthamikapravṛttijanakapratīti-
    janakatvāt vidhireva . kintu pradhānavidhividheyakarmmaṇo-
    'ṅgabodhakatayā aṅgavidhirityeva viśeṣaḥ yathā, agnihotraṃ
    jṛhotītyutpattividhivākyena prāptasyāgnihotrasya guṇa-
    vidhānāya pravṛttaṃ dadhnā juhotīti vākyaṃ prāptāgni-
    hotrānuvādena dadhikaraṇatvamātraṃ bodhayat dadhni iṣṭa
    sādhanatābodhanena tatra pravarttayatīti dadhnā juhotīti vākyaṃ
    guṇavidhiraṅgavidhiriti ca ucyate . evamanyānyudāhā-
    ryyāṇi . taccāṅgaṃ kvacit kālaḥ kvacit dravyaṃ kvacit
    devatādi iti nānāvidham ataevoktaṃ kārmmāsannihitaṃ
    naiva buddhau viparivarttate . śabdāttu tadupasthānamupādeye guṇo-
    bhavediti bhaṭṭaiḥ . vivṛtañcaitat raghunandanena pramāṇāntarā-
    sannihitaṃ karma prathamaṃ buddhau na viṣayībhavati prāthamikī
    śabdādeva tasya karmaṇa upasthitiriti upādeye vidheye
    karmmaṇi tithyādirguṇa iti .

    Index to the Names in the Mahābhārata

    p. 38, col. 1.
    [Aṅgavidhi] (“the arrangement of the moon's limbs”),

    i.e. XIII, 110.