• Home
  • Sanskrit
  • About
  • aṅgatiḥ

    See also aṅgati.


    Apte Enlarged Practical Sanskrit-English Dictionary

    vol. 1, p. 25.
    aṅgatiḥ [aṅgati yātyanena, aṅg karaṇe ati] 1 A conveyance, vehicle (f. also ). -2 [aṅgyate gamyate sevādinā karmaṇi ati] Fire. -3 Brahmā. -4 [kartari ati] A Brāhmaṇa who maintains the sacred fire.

    Śabdakalpadruma

    vol. 1, p. 14.
    aṅgatiḥ , puṃ, (aṅgyate sevāyai gamyate agi + karmmaṇi
    ati . brahmaṇi viṣṇau agnau ca .) brahmā . viṣṇuḥ .
    agniḥ . agnihotrī . iti śabdaratnāvalī ..
    (agnihotripakṣe tu karttari ati . aṅgyate gamyate
    'nena iti vyutpattyā vāhane .)