aṅgatiḥ
See also
aṅgati.
Apte Enlarged Practical Sanskrit-English Dictionary
☞
vol. 1,
p. 25.
aṅgatiḥ [aṅgati yātyanena, aṅg karaṇe ati] 1 A conveyance, vehicle (f. also ). -2 [aṅgyate gamyate sevādinā karmaṇi ati] Fire. -3 Brahmā. -4 [kartari ati] A Brāhmaṇa who maintains the sacred fire.
Śabdakalpadruma
☞
vol. 1,
p. 14.
aṅgatiḥ , puṃ, (aṅgyate sevāyai gamyate agi + karmmaṇi
ati . brahmaṇi viṣṇau agnau ca .) brahmā . viṣṇuḥ .
agniḥ . agnihotrī . iti śabdaratnāvalī ..
(agnihotripakṣe tu karttari ati . aṅgyate gamyate
'nena iti vyutpattyā vāhane .)