aṅgasparśa
Goldstücker Sanskrit-English Dictionary
☞
p. 19, col. 1.
aṅgasparśa Tatpur. m. (-rśaḥ) Bodily contact. E. aṅga and sparśa.
Cappeller Sanskrit-English Dictionary
☞
p. 5.
aṅgasparśa m. bodily contact.
Monier-Williams Sanskrit-English Dictionary (2nd ed.)
☞
p. 7, col. 3.
aṅga—sparśa m. bodily contact.
Böhtlingk Sanskrit-Wörterbuch in kürzerer Fassung
☞
vol. 1,
p. 12, col. 1.
aṅgasparśa m. Körperberührung ( saha mit ) 154,23.
Cappeller Sanskrit Wörterbuch
☞
p. 3, col. 2.
aṅgasparśa m. Körperberührung.
Vācaspatyam
☞
p. 78, col. 1.
aṅgasparśa pu0 aṅgasya aśaucidehasya itaraiḥ sparśastadyogatā .
itarakarttṛkasparśayogyatāyām . aśaucinām dehasparśaniṣedhe
“caturthe'hani karttavyamasthisañcayanaṃ dvijaiḥ . tataḥ
sañcayanādūrddhvamaṅgasparśo vidhīyate” iti dakṣasmṛtau caturtha-
divase aśaucidehasya sparśayogyatābhidhānāt caturthadivase
dehasparśayogyatā . etacca “yāvadgotramasaṃspṛśya” mityādyukta-
vyatiriktaviṣayaṃ mahāgurunipāte putrādibhinnaviṣayañca
taccāṅgāspṛśyatvaśabde vakṣyate .