• Home
  • Sanskrit
  • About
  • aṅgasparśa


    Goldstücker Sanskrit-English Dictionary

    p. 19, col. 1.
    aṅgasparśa Tatpur. m. (-rśaḥ) Bodily contact. E. aṅga and sparśa.

    Cappeller Sanskrit-English Dictionary

    p. 5.
    aṅgasparśa m. bodily contact.

    Monier-Williams Sanskrit-English Dictionary (2nd ed.)

    p. 7, col. 3.
    aṅga—sparśa m. bodily contact.

    Böhtlingk Sanskrit-Wörterbuch in kürzerer Fassung

    vol. 1, p. 12, col. 1.
    aṅgasparśa m. Körperberührung ( saha mit ) 154,23.

    Cappeller Sanskrit Wörterbuch

    p. 3, col. 2.
    aṅgasparśa m. Körperberührung.

    Vācaspatyam

    p. 78, col. 1.
    aṅgasparśa pu0 aṅgasya aśaucidehasya itaraiḥ sparśastadyogatā .
    itarakarttṛkasparśayogyatāyām . aśaucinām dehasparśaniṣedhe
    caturthe'hani karttavyamasthisañcayanaṃ dvijaiḥ . tataḥ
    sañcayanādūrddhvamaṅgasparśo vidhīyate iti dakṣasmṛtau caturtha-
    divase aśaucidehasya sparśayogyatābhidhānāt caturthadivase
    dehasparśayogyatā . etacca yāvadgotramasaṃspṛśya mityādyukta-
    vyatiriktaviṣayaṃ mahāgurunipāte putrādibhinnaviṣayañca
    taccāṅgāspṛśyatvaśabde vakṣyate .