aṅgarāṭ
See also
aṅgarāj.
Śabdakalpadruma
☞
vol. 1,
p. 14.
aṅgarāṭ , puṃ, (aṅge taddeśe rājate yaḥ aṅga + rāj +
kvip upapadasamāsaḥ) . aṅgadeśādhipatiḥ . sa ca
karṇaḥ . iti hemacandraḥ .. (daśarathasakhaḥ loma-
pādaśca rāmāyaṇe, —
“sakhyaṃ tasyāṅgarājena bhaviṣyati mahātmanaḥ .
kanyā cāsya mahābhāgā śāntā nāma bhaviṣyati ..
aṅgarāje'napatyastu lomapādo bhaviṣyati .
sa rājānaṃ daśarathaṃ prārthayiṣyati bhūmipaḥ” ..