• Home
  • Sanskrit
  • About
  • aṅgaṃ

    See also aṅga, aṅgam, aṅgaḥ.


    Śabdakalpadruma

    vol. 1, p. 14.
    aṅgaṃ , klī, śarīrāderekadeśaḥ . āṃ iti hindī-
    bhāṣā . tatparyyāyaḥ . avayavaḥ 2 pratīkaḥ 3 apa-
    ghanaḥ 4 . ityamaraḥ .. gātraṃ . (śṭaṅgāratilake,
    aṅgāni campakadalaiḥ sa vidhāya dhātā .)
    apradhānaṃ . (sāhityadarpaṇe,
    eka eva bhavedaṅgī śṛṅgāro vīra eva vā .
    aṅgamanye rasāḥ sarvve kāryyanirvahaṇe'dbhutaṃ ..
    upāyaḥ . iti medinī .. (aṅgyate viṣayo budhyate
    anena aṅga + karaṇe ghañ iti vyutpattyā) manaḥ .
    aṅgaṃ manasi kāye cetyamidhānāntaradarśanāt .
    yathā . hiraṇyagarbhāṅgabhuvaṃ muniṃ haririti
    māghaḥ .. vedāṅgaśāstrāṇi ṣaṭ . yathā,
    śikṣā kalpo vyākaraṇaṃ niruktaṃ chandasāṃ cayaḥ .
    jyotiṣāmayanañcaiva vedāṅgāni ṣaḍeva tu ..
    śikṣā 1 kalpaḥ 2 vyākaraṇaṃ 3 niruktaṃ 4 jyo-
    tiṣaṃ 5 chandaḥ 6 . ityamaraḥ .. aṅgasya lakṣaṇaṃ
    yathā . tadīyapradhānaphalajanakavyāpārajanakatve sati
    tadīyapradhānaphalājanakatvaṃ . iti tithyāditattva-
    ṭīkā ..