aṅgaṃ
See also
aṅga,
aṅgam,
aṅgaḥ.
Śabdakalpadruma
☞
vol. 1,
p. 14.
aṅgaṃ , klī, śarīrāderekadeśaḥ . āṃ iti hindī-
bhāṣā . tatparyyāyaḥ . avayavaḥ 2 pratīkaḥ 3 apa-
ghanaḥ 4 . ityamaraḥ .. gātraṃ . (śṭaṅgāratilake, —
“aṅgāni campakadalaiḥ sa vidhāya dhātā” .)
apradhānaṃ . (sāhityadarpaṇe, —
“eka eva bhavedaṅgī śṛṅgāro vīra eva vā .
aṅgamanye rasāḥ sarvve kāryyanirvahaṇe'dbhutaṃ” ..
upāyaḥ . iti medinī .. (aṅgyate viṣayo budhyate
anena aṅga + karaṇe ghañ iti vyutpattyā) manaḥ .
aṅgaṃ manasi kāye cetyamidhānāntaradarśanāt .
yathā . “hiraṇyagarbhāṅgabhuvaṃ muniṃ haririti
māghaḥ” .. vedāṅgaśāstrāṇi ṣaṭ . yathā, —
“śikṣā kalpo vyākaraṇaṃ niruktaṃ chandasāṃ cayaḥ .
jyotiṣāmayanañcaiva vedāṅgāni ṣaḍeva tu” ..
śikṣā 1 kalpaḥ 2 vyākaraṇaṃ 3 niruktaṃ 4 jyo-
tiṣaṃ 5 chandaḥ 6 . ityamaraḥ .. aṅgasya lakṣaṇaṃ
yathā . tadīyapradhānaphalajanakavyāpārajanakatve sati
tadīyapradhānaphalājanakatvaṃ . iti tithyāditattva-
ṭīkā ..