• Home
  • Sanskrit
  • About
  • aṅgaḥ

    See also aṅga, aṅgam, aṅgaṃ.


    Śabdakalpadruma

    vol. 1, p. 14.
    aṅgaḥ , puṃ, svanāmakhyātadeśaḥ . iti hemacandraḥ .. me-
    dinīkāramate nityabahuvacanāntaśabdo'yaṃ . deśa-
    viśeṣaḥ . yathā,
    vaidyanāthaṃ samāsbhya bhuvaneśāntagaṃ śive .
    tāvadaṅgābhidho deśo yātrāyāṃ na hi duṃṣyate ..
    iti śaktisaṅgamatantre 7 paṭalaḥ .. (ayañca deśaḥ
    saraṣvāḥ saṅgame avasthitaḥ, atra mahādevasya
    huṅkāreṇa kāmasya aṅgatyāgāt ayaṃ aṅganāmnā
    khyātaḥ . yathā rāmāyaṇe,
    anaṅga iti vikhyātastataḥprabhṛti rāghava .
    sa cāṅgaviṣayaḥ śrīmān yatrāṅgaṃ sa mumoca ha ..
    vol. 1, p. 14.
    aṅgaḥ , tri, (aṅgaṃ vidyate'sya aṅga + arśa ādyac
    tathā medinyāṃ aṅgaṃ gātre pratokopāyayoḥ puṃ bhūmni-
    nīvṛti . klīvaikatve tvapradhāne triṣvaṅgavati cā-
    ntike iti medinī .) aṅgaviśiṣṭaḥ . nikaṭaḥ .
    iti medinī ..