aṅgaḥ
See also
aṅga,
aṅgam,
aṅgaṃ.
Śabdakalpadruma
☞
vol. 1,
p. 14.
aṅgaḥ , puṃ, svanāmakhyātadeśaḥ . iti hemacandraḥ .. me-
dinīkāramate nityabahuvacanāntaśabdo'yaṃ . deśa-
viśeṣaḥ . yathā, —
“vaidyanāthaṃ samāsbhya bhuvaneśāntagaṃ śive .
tāvadaṅgābhidho deśo yātrāyāṃ na hi duṃṣyate ..
iti śaktisaṅgamatantre 7 paṭalaḥ .. (ayañca deśaḥ
saraṣvāḥ saṅgame avasthitaḥ, atra mahādevasya
huṅkāreṇa kāmasya aṅgatyāgāt ayaṃ aṅganāmnā
khyātaḥ . yathā rāmāyaṇe, —
“anaṅga iti vikhyātastataḥprabhṛti rāghava .
sa cāṅgaviṣayaḥ śrīmān yatrāṅgaṃ sa mumoca ha” ..
☞
vol. 1,
p. 14.
aṅgaḥ , tri, (aṅgaṃ vidyate'sya aṅga + arśa ādyac
tathā medinyāṃ aṅgaṃ gātre pratokopāyayoḥ puṃ bhūmni-
nīvṛti . klīvaikatve tvapradhāne triṣvaṅgavati cā-
ntike iti medinī .) aṅgaviśiṣṭaḥ . nikaṭaḥ .
iti medinī ..