• Home
  • Sanskrit
  • About
  • aṅgārakaḥ

    See also aṅgāraka.


    Apte Enlarged Practical Sanskrit-English Dictionary

    vol. 1, p. 26.
    aṅgārakaḥ, aṅgārakam [aṅgāra svārthe kan] 1 Charcoal. -2 Mars; ˚viruddhasya prakṣīṇasya bṛhaspateḥ Mk.9.33; ˚cāraḥ course of Mars, See chapter 6 of Bṛhat Saṁhitā. -3 Tuesday (˚dinam, ˚vāsaraḥ). -4 N. of a prince of Sauvīra. -5 N. of two plants kuraṇṭaka and bhṛṅgarāja, Eclipta (or Verbesina) Prostrata (Mar. mākā) and white or yellow Amaranth (Mar. korāṃṭī). -kam [alpārthe kan] 1 A small spark. -2 A medicated oil in which turmeric, Dūrvā, Mañjiṣṭhā and other substances have been boiled. -Comp. -maṇiḥ [aṅgārakasya priyaḥ maṇiḥ śāka. ta.] a coral (pravāla) (tasya ca raktavarṇatvāt tatpriyatvam; māṇikyaṃ bhāskare deyaṃ candre muktāṃ pradāpayet | pravālaṃ ca kuje dadyāt...).

    Śabdakalpadruma

    vol. 1, p. 15.
    aṅgārakaḥ , puṃ, (aṅgāra + svārtha kaḥ .) maṅgalagrahaḥ
    ityamaraḥ,
    (dharātmajaḥ kujo bhaumo bhūmijobhūminandanaḥ .
    aṅgārako yamaścaiva sarvvarogāpahārakaḥ ..
    iti varāhapurāṇam .) (rāmāyaṇe,
    divīva grahayorghoraṃ vudhāṅgārakayormahat .
    kauśalānāñca nakṣatraṃ jyeṣṭhā maitrāgnidaivataṃ .
    ākramyāṅgārakastasthau viśākhāmapi cāmbare ..)
    aṅgāraḥ . kuruṇṭakavṛkṣaḥ . iti medinī .. bhṛṅga-
    rājaḥ . iti rājanirghaṇṭaḥ ..