aṅgādhipa
See also
aṅgādhipaḥ.
Wilson Sanskrit-English Dictionary
☞
p. 10.
aṅgādhipa m. (
-paḥ) A name of KARṆA, king of
Aṅga. See
karṇa.
E. aṅga the country, adhipa a ruler.
Yates Sanskrit-English Dictionary
☞
p. 9, col. 1.
aṅgā_dhipa (paḥ) 1. m. Name of Karna.
Goldstücker Sanskrit-English Dictionary
☞
p. 19, col. 1.
aṅgādhipa Tatpur. m. (
-paḥ) A name of Karṇa, king of Anga.
See karṇa. E. aṅga (the country) and adhipa.
Monier-Williams Sanskrit-English Dictionary (2nd ed.)
☞
p. 8, col. 1.
aṅgādhipa m. Karṇa, the king of Aṅga.
Śabdasāgara Sanskrit-English Dictionary
☞
p. 9, col. 1.
aṅgādhipa m. (-paḥ) A name of KARNĀ, king of Anga. See karṇa
E. aṅga the
country, adhipa a ruler.
Böhtlingk and Roth Grosses Petersburger Wörterbuch
☞
vol. 1,
p. 53.
aṅgādhipa (2.
aṅga + adhipa) m.
Fürst der Anga's und namentlich Karṇa,
BHŪRIPR. im
ŚKDR. — Vgl. aṅgarāj .
Böhtlingk Sanskrit-Wörterbuch in kürzerer Fassung
☞
vol. 1,
p. 12, col. 1.
*aṅgādhipa m. Oberherr der Aṅga , Bez. Karṇa's.
Vācaspatyam
☞
p. 78, col. 2.
aṅgādhipa pu0 aṅgasya deśabhedasya adhipaḥ . aṅgadeśādhipe
prasiddhatayā karṇe tasya tadrājyaprāptiḥ bhārate ā0 .
“yadyayaṃ phālguno yuddhe nārājñā yoddhumicchati . tasmādeṣo-
'ṅgaviṣaye mayā rājye'bhiṣicyate .. vaiśampāyana uvāca .
tatastasmin kṣaṇe karṇaḥ salājakusumairghaṭaiḥ . kāñcanaiḥ
kāñcane pīṭhe mantravidbhirmahārathaḥ . abhiṣikto'ṅgarājye
sa śriyā yukto mahābala iti saca deśaḥ magadhadeśasthagiri-
vrajāt sannikṛṣṭaḥ pūrvvasyāṃ diśi sthitaḥ . sabhāparvvaṇi
magadhadeśavarṇane girivrajamupavarṇya “aṅgavaṅgādayaścaiva rājānaśca
mahābalāḥ . gautamāśramamabhyetya ramantesma purārjuneti”
aṅgavaṅganṛpāṇāṃ sannikṛṣṭatvamuktam . bhīmaprācyadigvijaye ca
“vijitya yudhi kaunteyo māgadhānabhyayādbalī .. daṇḍañca
daṇḍadhārañca vijitya pṛthivīpatīn . taireva sahitaḥ sarvvai-
rgirivrajamupādravat . jārāsandhiṃ sāntvayitvā kare ca
viniveśya ha . taireva sahitaḥ sarvvaiḥ karṇamabhyadravadbalī ..
sa kampayanniva mahīṃ balena caturaṅgiṇā . yuyudhe pāṇḍava-
śreṣṭhaḥ karṇenāmitraghātinā .. sa karṇaṃ yudhi nirjjitya vaśe
kṛtvā ca bhārata . tato vijigye balavān rājñaḥ parvvata-
vāsinaḥ .. atha modāgirau caiva rājānaṃ balavattaram .
pāṇḍavo bāhuvīryyeṇa nijaghāna mahāmṛdhe iti” .. evañca
girivrajāt pūrvvaṃ modāgireḥ paścāt sa deśaḥ . bṛhat-
saṃhitāyāntu tasya bhāratavarṣe āgneyyāṃ sthitiruktā . yathā
“agneyyāṃ diśi kośala kaliṅgavaṅgopavaṅgajaṭharāṅgā” iti .
aṅgasya jyotiḥśāstroktalagnasya adhipaḥ . lagnādhipe pu0 .
“aṅgādhipe balani sarvvavibhūtisampaditi” jyoti0 .