• Home
  • Sanskrit
  • About
  • aṅgādhipa

    See also aṅgādhipaḥ.


    Wilson Sanskrit-English Dictionary

    p. 10.
    aṅgādhipa m. (-paḥ) A name of KARṆA, king of Aṅga. See karṇa.

    E. aṅga the country, adhipa a ruler.

    Yates Sanskrit-English Dictionary

    p. 9, col. 1.
    aṅgā_dhipa (paḥ) 1. m. Name of Karna.

    Goldstücker Sanskrit-English Dictionary

    p. 19, col. 1.
    aṅgādhipa Tatpur. m. (-paḥ) A name of Karṇa, king of Anga.

    See karṇa. E. aṅga (the country) and adhipa.

    Monier-Williams Sanskrit-English Dictionary (2nd ed.)

    p. 8, col. 1.
    aṅgādhipa m. Karṇa, the king of Aṅga.

    Śabdasāgara Sanskrit-English Dictionary

    p. 9, col. 1.
    aṅgādhipa

    m. (-paḥ) A name of KARNĀ, king of Anga. See karṇa

    E. aṅga the
    country, adhipa a ruler.

    Böhtlingk and Roth Grosses Petersburger Wörterbuch

    vol. 1, p. 53.
    aṅgādhipa (2. aṅga + adhipa) m. Fürst der Anga's und namentlich Karṇa, BHŪRIPR. im ŚKDR.

    — Vgl. aṅgarāj .

    Böhtlingk Sanskrit-Wörterbuch in kürzerer Fassung

    vol. 1, p. 12, col. 1.
    *aṅgādhipa m. Oberherr der Aṅga , Bez. Karṇa's.

    Vācaspatyam

    p. 78, col. 2.
    aṅgādhipa pu0 aṅgasya deśabhedasya adhipaḥ . aṅgadeśādhipe
    prasiddhatayā karṇe tasya tadrājyaprāptiḥ bhārate ā0 .
    yadyayaṃ phālguno yuddhe nārājñā yoddhumicchati . tasmādeṣo-
    'ṅgaviṣaye mayā rājye'bhiṣicyate .. vaiśampāyana uvāca .
    tatastasmin kṣaṇe karṇaḥ salājakusumairghaṭaiḥ . kāñcanaiḥ
    kāñcane pīṭhe mantravidbhirmahārathaḥ . abhiṣikto'ṅgarājye
    sa śriyā yukto mahābala iti saca deśaḥ magadhadeśasthagiri-
    vrajāt sannikṛṣṭaḥ pūrvvasyāṃ diśi sthitaḥ . sabhāparvvaṇi
    magadhadeśavarṇane girivrajamupavarṇya aṅgavaṅgādayaścaiva rājānaśca
    mahābalāḥ . gautamāśramamabhyetya ramantesma purārjuneti
    aṅgavaṅganṛpāṇāṃ sannikṛṣṭatvamuktam . bhīmaprācyadigvijaye ca
    vijitya yudhi kaunteyo māgadhānabhyayādbalī .. daṇḍañca
    daṇḍadhārañca vijitya pṛthivīpatīn . taireva sahitaḥ sarvvai-
    rgirivrajamupādravat . jārāsandhiṃ sāntvayitvā kare ca
    viniveśya ha . taireva sahitaḥ sarvvaiḥ karṇamabhyadravadbalī ..
    sa kampayanniva mahīṃ balena caturaṅgiṇā . yuyudhe pāṇḍava-
    śreṣṭhaḥ karṇenāmitraghātinā .. sa karṇaṃ yudhi nirjjitya vaśe
    kṛtvā ca bhārata . tato vijigye balavān rājñaḥ parvvata-
    vāsinaḥ .. atha modāgirau caiva rājānaṃ balavattaram .
    pāṇḍavo bāhuvīryyeṇa nijaghāna mahāmṛdhe iti .. evañca
    girivrajāt pūrvvaṃ modāgireḥ paścāt sa deśaḥ . bṛhat-
    saṃhitāyāntu tasya bhāratavarṣe āgneyyāṃ sthitiruktā . yathā
    agneyyāṃ diśi kośala kaliṅgavaṅgopavaṅgajaṭharāṅgā iti .
    aṅgasya jyotiḥśāstroktalagnasya adhipaḥ . lagnādhipe pu0 .
    aṅgādhipe balani sarvvavibhūtisampaditi jyoti0 .