• Home
  • Sanskrit
  • About
  • aṃkya


    Apte Practical Sanskrit-English Dictionary

    p. 17, col. 3.
    aṃkya a. [aṃk-ṇyat] Fit to be branded, marked or counted.

    kyaḥ [aṃke kroḍe sthāpayitvā vādyate asau, yat, or aṃke sādhuḥ, aṃka-ya] A sort of drum or tabor (sārdhatālatrayāyāmaḥ caturdaśāṃgulānanaḥ . harītakyākṛtiryaḥ syādaṃkyoṃke sa hi vādyate).