• Home
  • Sanskrit
  • About
  • aḍḍa

    See also aḍa.


    Wilson Sanskrit-English Dictionary

    p. 15.
    aḍḍa r. 1st cl. (aḍḍati)

    1 To connect.

    2 To solve, or demonstrate.

    3 To strive, to endeavour. The radical penultimate is da, and the root is also written by VOPADEVA, adda.

    Yates Sanskrit-English Dictionary

    p. 13, col. 1.
    aḍḍa aḍḍati 1. a. To connect, or
    solve.

    Śabdasāgara Sanskrit-English Dictionary

    p. 12, col. 2.
    aḍḍa

    r. 1st cl. (aḍḍati)

    1. To connect.

    2. To solve, or demonstrate.

    3. To
    strive, to endeavour. The radical penultimate is da, and the root
    is also written by VOPADEVA, adda.

    Vācaspatyam

    p. 95, col. 2.
    aḍḍa abhiyoge, samādhāne ca bhvādi0 para0 saka0 seṭ . aḍḍati .
    āḍḍīt . dodhapadho'yam aḍḍiḍiṣati āḍḍiḍat . kvip
    at . ḍopadhasya tu āḍiḍḍiṣati āḍiḍḍat aṭ

    Śabdakalpadruma

    vol. 1, p. 24.
    aḍḍa abhiyoge . iti kavikalpadrumaḥ .. mūrddhanyavarga-
    tṛtoyopadhaḥ . (bhvādiṃ seṭ paraṃ aḍḍ + san laṭ
    tip) aḍiḍḍiṣati . kvipi saṃyogāntalope aḍ .
    abhiyogaḥ samādhānaṃ . aḍḍati pakṣaṃ vidvān .
    abhi samantāt yogo'bhiyoga iti govinda-
    bhaṭṭaḥ .. iti durgādāsaḥ .

    Kṛdantarūpamālā

    p. 14.
    (16) “aḍḍa abhiyoge” (I-bhvādiḥ-348-saka. se-para.) ayaṃ dopadhaḥ .

    abhiyogaḥ = samādhānam .

    aḍḍakaḥ-ḍḍikā, aḍḍakaḥ-ḍḍikā, 1 aḍḍiḍiṣakaḥ-ṣikā;

    aḍḍitā-trī, aḍḍayitā-trī, aḍḍiḍiṣitā-trī;

    aḍḍan-ntī, aḍḍayan-ntī, aḍḍiḍiṣan-ntī;

    aḍḍiṣyan-ntī-tī, aḍḍayiṣyan-ntī-ntī, aḍḍiḍiṣiṣyan-tī-ntī;

    aḍḍayamānaḥ, aḍḍayiṣyamāṇaḥ;

    aṭ, 2 at-ad A - aḍḍau-aḍḍaḥ;

    aḍḍitam-taḥ-tavān, aḍḍitaḥ, aḍḍiḍiṣitam-taḥ-tavān;

    aḍḍaḥ, aḍḍaḥ, aḍḍiḍiṣuḥ, aḍḍiḍayiṣuḥ;

    aḍḍitavyam, aḍḍayitavyam, aḍḍiḍiṣitavyam;

    aḍḍanīyam, aḍḍanīyam, aḍḍiḍiṣaṇīyam;

    aḍḍyam, aḍḍyam, aḍḍiḍiṣyam;

    īṣadaḍḍaḥ-duraḍḍaḥ, svaḍḍaḥ;

    aḍḍyamānaḥ, aḍḍyamānaḥ, aḍḍiḍiṣyamāṇaḥ;

    aḍḍaḥ, aḍḍaḥ, aḍḍiḍiṣaḥ;

    aḍḍā, aḍḍanā, aḍḍiḍiṣā, aḍḍiḍayiṣā;

    aḍḍitum, aḍḍayitum, aḍḍiḍiṣitum;

    aḍḍanam, aḍḍanam, aḍḍiḍiṣaṇam;

    aḍḍitvā, aḍḍayitvā, aḍḍiḍiṣitvā;

    prāḍḍya, samaḍḍya, samaḍḍiḍiṣya;

    aḍḍam 2, aḍḍitvā 2, aḍḍam 2, aḍḍayitvā 2, aḍḍiḍiṣam 2; aḍḍiḍiṣitvā 2;

    [Footnote]1. ‘na ndrāḥ saṃyogādayaḥ’ (6-1-3) iti

    dakārasya dvitvaniṣedhaḥ .

    [Footnote]2. ḍopadhapakṣe evaṃ rūpam .

    [Footnote]A. ‘praruṇṭhitāghairanuluṇṭhakairhareḥ pracuḍḍabo-

    dhādbhiḥ atīva śobhitān’ dhā. .

    1-45.

    Indian Epigraphical Glossary

    p. 428.
    aḍḍa, same as aḍa (q. v.).