añjanaṃ
Śabdakalpadruma
☞
vol. 1,
p. 23.
añjanaṃ , klī, (anja + bhāve lyuṭ, kajjale tu gamya-
māne karaṇe lyuṭ) mrakṣaṇaṃ . gamanaṃ . vyaktīkaraṇaṃ .
ityanaṭ pratyayāntānjadhātvarthaṃḥ . kajjalaṃ . tattu
ṣaḍvidhaṃ . yathā, —
“sauvīraṃ jāmbalaṃ tutthaṃ mayūraśrīkaraṃ tathā .
darvvikā nīlameghaśca añjanāni bhavanti ṣaṭ ..
tallakṣaṇāni yathā” —
“sravadrūpantu sauvīraṃ jāmbalaṃ prastaraṃ tathā .
mayūraśrīkaraṃ ratnaṃ meghanīlantu taijasaṃ ..
ghṛṣṭvā nigāhya caitāni śilāyāṃ taijase'thavā .
pradadyāt sarvvadevebhyo devībhyaścāpi putraka ..
ghṛtatailādiyogena tāmrādau dīpavahninā .
yadañjanaṃ jāyate tu darvvikā parikīrttitā ..
sarvvābhāve tu tāṃ dadyāt devībhyo darvvikāñjanaṃ .
mahāmāyā jagaddhātrī kāmākhyā tripurā tathā .
āpnuvanti mahātoṣaṃ ṣaḍbhirebhiḥ sadāñjanaiḥ ..
vidhavā nāñjanaṃ kuryyāt mahāmāyārthamuttamaṃ .
nādatte tvañjanaṃ devī vaiṣṇavī vidhavākṛtaṃ ..
na mṛtpātre yojayettu sādhako netrarañjanaṃ .
na pūjāphalamāpnoti mṛtpātravihitāñjanaiḥ ..
caturvvargaprado dhūpaḥ kāmadaṃ netrarañjanaṃ .
tasmāddvayamidaṃ dadyāddevebhyo bhaktito naraḥ” ..
iti kālikāpurāṇe 68 adhyāyaḥ .. asya guṇaḥ .
tārānairmmalyakāritvaṃ . nirmmalacandratulyanirākula-
dṛṣṭikāritvañca . iti rājavallabhaḥ .. sauvīrā-
ñjanaṃ . rasāñjanaṃ . aktiḥ . masī . iti hebha-
candraḥ .. agniḥ iti viśvaḥ .. ālaṅkārikabhāṣayā
vyañjanākhyavṛttiḥ . yathā, —
“anekārthasya śabdasya vācakatve niyantrite .
saṃyogādyairavācyārthadhīkṛdvyāpṛtirañjanaṃ ..
iti kāvyaprakāśaḥ ..