• Home
  • Sanskrit
  • About
  • añjanaṃ


    Śabdakalpadruma

    vol. 1, p. 23.
    añjanaṃ , klī, (anja + bhāve lyuṭ, kajjale tu gamya-
    māne karaṇe lyuṭ) mrakṣaṇaṃ . gamanaṃ . vyaktīkaraṇaṃ .
    ityanaṭ pratyayāntānjadhātvarthaṃḥ . kajjalaṃ . tattu
    ṣaḍvidhaṃ . yathā,
    sauvīraṃ jāmbalaṃ tutthaṃ mayūraśrīkaraṃ tathā .
    darvvikā nīlameghaśca añjanāni bhavanti ṣaṭ ..
    tallakṣaṇāni yathā
    sravadrūpantu sauvīraṃ jāmbalaṃ prastaraṃ tathā .
    mayūraśrīkaraṃ ratnaṃ meghanīlantu taijasaṃ ..
    ghṛṣṭvā nigāhya caitāni śilāyāṃ taijase'thavā .
    pradadyāt sarvvadevebhyo devībhyaścāpi putraka ..
    ghṛtatailādiyogena tāmrādau dīpavahninā .
    yadañjanaṃ jāyate tu darvvikā parikīrttitā ..
    sarvvābhāve tu tāṃ dadyāt devībhyo darvvikāñjanaṃ .
    mahāmāyā jagaddhātrī kāmākhyā tripurā tathā .
    āpnuvanti mahātoṣaṃ ṣaḍbhirebhiḥ sadāñjanaiḥ ..
    vidhavā nāñjanaṃ kuryyāt mahāmāyārthamuttamaṃ .
    nādatte tvañjanaṃ devī vaiṣṇavī vidhavākṛtaṃ ..
    na mṛtpātre yojayettu sādhako netrarañjanaṃ .
    na pūjāphalamāpnoti mṛtpātravihitāñjanaiḥ ..
    caturvvargaprado dhūpaḥ kāmadaṃ netrarañjanaṃ .
    tasmāddvayamidaṃ dadyāddevebhyo bhaktito naraḥ ..
    iti kālikāpurāṇe 68 adhyāyaḥ .. asya guṇaḥ .
    tārānairmmalyakāritvaṃ . nirmmalacandratulyanirākula-
    dṛṣṭikāritvañca . iti rājavallabhaḥ .. sauvīrā-
    ñjanaṃ . rasāñjanaṃ . aktiḥ . masī . iti hebha-
    candraḥ .. agniḥ iti viśvaḥ .. ālaṅkārikabhāṣayā
    vyañjanākhyavṛttiḥ . yathā,
    anekārthasya śabdasya vācakatve niyantrite .
    saṃyogādyairavācyārthadhīkṛdvyāpṛtirañjanaṃ ..
    iti kāvyaprakāśaḥ ..