añjīraṃ
Śabdakalpadruma
☞
vol. 1,
p. 24.
añjīraṃ , klī, (añja + bhāve iñ striyāṃ vā ṅīp a-
ñjīm agnikāritvādi guṇaṃ rāti dadāti añjī
āto'nupasarge iti karttari kaḥ . athavā añja +
īram) svanāmakhyātaphalavṛkṣabiśeṣaḥ . ām̐jira +
iti peyārā iti ca bhāṣā . tatparyyāyaḥ . mañjulaṃ 2
kākodumbarikāphalaṃ 3 . asya guṇāḥ . śīta-
latvaṃ . svādutvaṃ . gurūtvaṃ . vāyupittaraktakṛmiśūla-
hṛtpīḍākaphamukhavairasyanāśitvaṃ . agnikāritvañca .
laghvañjīraṃ tasmādalpaguṇaṃ . iti rājavallabharāja-
nirghaṇṭau ..