• Home
  • Sanskrit
  • About
  • añcalaḥ

    See also añcala, aṃcalaḥ.


    Apte Enlarged Practical Sanskrit-English Dictionary

    vol. 1, p. 34.
    añcalaḥ, añcalam [añcati prāntam; añc-alac] 1 The border or end (of a garment), skirt or hem (Mar. padara); kṣīṇāñcalamiva pīnastanajaghanāyāḥ Udbhaṭa. vimuñca mamāñcalam Bv.2.21. -2 Corner or outer angle (as of the eye); dṛgañcalaiḥ paśyati kevalaṃ manāk ibid.; yadi calāñcale locane Mv.6.9.

    Śabdakalpadruma

    vol. 1, p. 23.
    añcalaḥ , puṃ, (añcati prāntabhāgaṃ gacchati añca +
    alac) vastraprāntabhāgaḥ . ām̐cala iti bhāṣā .
    iti halāyudhaḥ .. (yathā sāhityadarpaṇe .
    ūruḥ kuraṅgakadṛśaścañcalacenāñcalobhāti ..